SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ श्रीशान्तिनाथचरित्रे सोऽवद युज्यते कर्तुं परस्त्रीसंग्रहो न मे । इयं च परिगीतैव किं कर्तव्यं मया तत: ? ॥ १८ ॥ देवतोवाच हे वत्स ! किं बहतेन संप्रति ? । एषा ते वल्लभाऽवश्यं न्यायेनैव भविष्यति ॥ २० ॥ तहाक्यमनुमेनेऽसौ सा पुनर्गणसुन्दरी। षण्मासीमतिचक्राम पत्युविरहदुःखिता ॥ २१ ॥ अप्राप्नुवत्यसो कान्तं रहस्यं चाविवण्वती। पूर्णेऽवधौ प्रतिज्ञां वां संपूरयितुमुद्यता ॥ २२ ॥ सुकाष्ठः कारयामास चितां तस्मात् पुराट् बहिः । 'चचाल वार्यमाणाऽपि प्रवेष्टुं ज्वलितानले ॥ २३ ॥ बालोऽपि सार्थवाहोऽयं वैराग्येण हि केनचित् । मुमूर्षतीत्युदन्तोऽयं सकलेऽपि पुरेऽभवत् ॥ २४ ॥ तमाकर्ण्य ययौ राजा सपोरः सपुरन्दरः । रत्नसारपुण्यसारसहितश्च तदन्तिकम् ॥ २५ ॥ राज्ञा सोऽमाणि केनाऽऽज्ञा खण्डिताऽत्र पुरे तव ? । यदतिलक्षणं काष्ठभक्षणं कुरुते भवान् ॥ २६ ॥ ऊचे च रत्नसारण सुविचारेण किं तु ते । अपराहमहो ! दारेरुदारैर्भद्र ! किञ्चन ॥ २७ ॥ मोऽवदद् नापराड़ मे केनाप्याज्ञा न खण्डिता । अहं त्विष्टवियोगार्तिकता दैवेन खण्डिता ॥ २८ ॥ (१) घ चेले च । ङ लोकैश्च वार्यमाणोऽपि । (२) ज द साऽभाणि ।
SR No.009707
Book TitleShantinath Charita Part 03
Original Sutra AuthorAjitprabhacharya
AuthorIndravijay
PublisherAsiatic Society
Publication Year1910
Total Pages108
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy