SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ चतुर्थः प्रस्तावः । जन्तेऽय समये तस्यास्तनयः शुभलक्षणः । तस्य जन्मनि तत्पिता विदधे च महानगः ॥ ८६ ॥ पुण्यं कृत्वाऽयमायातः प्राप्तः पुण्येन वा मया । पुण्यसार इति नाम चक्रे तस्येति तत्पिता ॥ ८० ॥ वान्तरजाविधावीभियांत्रीभिः परिपालितः । म पित्रोवेल्लभतमी बभूवाऽध्ययनक्षमः ॥ ८८ ॥ उपाध्यायस्य वर्यस्य कनाग्रहणहेतवे । जनकेनापितो लेखगान्नात्युत्सवेन सः ॥ ८८ ॥ तत्रैव नगरे रत्नमारस्य वणिजः सुता । बभूव बालिका रत्नसुन्दरी सुन्दराङ्गका ॥ ८० ॥ अधीयानाऽय तस्यैव कनाचार्यस्य मन्निधौ । जन्ने महाध्यायिनी मा पुण्यमारस्य श्रीमती ॥ ८२ ॥ मा चापलेन महिला सुन्नभेन कलाविधी । विवादं पुण्यमारेण सह चक्रे मनीषिणी ॥ ८२ ॥ अन्यस्मिन् दिवसे तेन कटनेवमभाणि मा । वालिक ! पण्डितंमन्या यद्यष्यसि कलावती ॥ ८३ ॥ तथापि हि मया माई विवादस्तव नोचितः । भविष्यमि यतो दासी पुरुषस्य गृहे खलु ॥ ८४ ॥ युग्मम्) सावदद यदि रे ! दामी महाभाग्यस्य कस्यचित् । भविष्यामि नरस्याहं तद् मृट ! भवतोऽव किम् ? ॥ ८५ ॥ गगंम पुण्यसारोऽपि परिणीय बलादपि । करोमि किङ्करों चेतां तदाऽहं नियतं नरः ॥ ८६ ॥ २१५.
SR No.009707
Book TitleShantinath Charita Part 03
Original Sutra AuthorAjitprabhacharya
AuthorIndravijay
PublisherAsiatic Society
Publication Year1910
Total Pages108
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy