SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ चतुर्थः प्रस्तावः । अभिग्रहेण वि तस्य चित्तं सन्तोषपूरितम् । मुक्तिश्च क्रमयोगेन जायते भव्यदेहिनः ॥ ५ ॥ एतेषु नियतं धर्मलक्षणष्वपि पञ्चसु । यूयं महानुभावा भोः ! प्रयत्नं कुरुतान्वहम् ॥ ६ ॥ श्रुत्वेमा देशनां जीवाः प्रतिबुद्धा अनेकशः । प्रावति च जिनेन्द्रेगा तीथं गणधराऽऽदिकम् ॥ ७ ॥ वज्रायुधोऽपि धर्मस्य प्रतिपत्तिं विधाय ताम् । प्रणम्य भगवन्तं च प्रविवेश पुरौं निजाम् ॥ ८ ॥ अन्यदाऽऽयुधशालायां चक्ररत्नं सुनिमलम् । समुत्पन्नं तस्य यक्षसहस्राऽधिष्ठितं वरम् ॥ ८ ॥ विधायाष्टदिनान्यस्य पूजां तदनुगाम्यसो । षटखण्डं साधयामास विजय मङ्गलावतीम् ॥ १० ॥ ततो निजपुरी प्राप्तः चक्रवर्तिश्रियाऽञ्चितः । सहस्रायुधपुत्रं स यौवराज्ये न्यवेशयत् ॥ ११ ॥ अन्यदाऽऽस्थानमासीन: स वज्रायुधचक्रभृत् । अभूद् यावद् नृपामात्यपदातिपरिवारितः ॥ १२ ॥ तावद् नभस्तलात् कश्चिदेत्य विद्याधरो युवा । भयात् प्रकम्पमानाङ्गः शरणं तं समाश्रितः ॥ १३ ॥ तस्य पृष्ठे वरा काचित् खड्गखेटकधारिणी। आगाद् विद्याधरी विदाधरश्चैको 'गदाधरः ॥ १४ ॥ (१) ङ युवा पुनः ।
SR No.009707
Book TitleShantinath Charita Part 03
Original Sutra AuthorAjitprabhacharya
AuthorIndravijay
PublisherAsiatic Society
Publication Year1910
Total Pages108
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy