SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ चतुर्थः प्रस्तावः । १८१ तैय मत्ये ममाख्याने राजोचेऽहिविषेण तत् । लिन भावि बहिस्तेन विपन्नोऽयं हिजोत्तमः ॥ ४१ ॥ अकार्यम विचार्येदं धिगहो विहितं मया । यदमो केदितो रोषात् तरुराज: सुधामयः ॥ ४२ ॥ अकारि महमा कायं यथा तेनापरीक्षितम् । तथाऽन्येन न कर्तव्यं महीनाथ ! सुख पिणा ॥ ४२ ॥ हितीय प्रहरीऽतीत निशाया वाममन्दिरात् । निर्ययो वत्सराजोऽत्र प्रविष्टम्तस्य चानुजः ॥ ४४ ॥ राजा दध्यावहो रम्यं कथयित्वा कथानकम् । मम कार्य मक्तत्वैव वत्सराजो एहं ययौ ॥ ४५ ॥ अथ दुर्लभराजोऽपि तथैव भणितोऽमुना। प्रत्युत्पन्नमतिः सोऽपि गत्वाऽऽगत्याऽवदद् नृपम् ॥ ४६ ॥ नृनाथ ! जाग्रतोऽद्यापि तो हावपि ममाग्रजी। तत् प्रतीक्ष्य क्षणं कायं माधयिष्यामि तावकम् ॥ ४७ ॥ राजन् ! कथानकं किञ्चित् कथ्यतां शृणु ताथवा । इत्यते तेन मोऽवादीत् त्वमप्याख्याहि तन्मम ॥ ४८ ॥ उवाच दुर्लभोऽत्रैव भरते पर्वतोपरि । अम्ति राजपुरं नाम पुरमद्भुतमङ्गलम् ॥ ४८ ॥ तत्राऽभूदु भूपतिः शत्रदमनोऽन्वथमंन्जितः । रत्नमालाऽभिधा तस्य महिषी प्रेममंयुता ॥ ५० ॥ अन्यदा तस्य भूपस्याऽऽस्थानाऽऽसीनस्य मनिधी । आजगाम बटुः कश्चित् प्रतीहार निवेदित: ॥ ५१ ॥
SR No.009706
Book TitleShantinath Charita Part 02
Original Sutra AuthorAjitprabhacharya
AuthorIndravijay
PublisherAsiatic Society
Publication Year1909
Total Pages105
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy