SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ (8) (2) चतुर्थः प्रस्तावः । विक्रीयाधिकलाभेन भाण्डमादाय चापरम् । वलित्वा च म संप्राप्तो गम्भीराख्यं पुरं 'ततः ॥ १ ॥ ततच प्रस्थितः प्राप्तोऽटवीं कादम्बरीं क्रमात् । दत्त्वाऽऽवामं च तत्रास्थात् मलोकः सार्थवाहकः ॥ २ ॥ सुप्तेषु साथ लोकेषु रात्रौ भाण्डोत्कराट् बहिः । यामिकेषु च जाग्रत्सु यद् जातं तदु निगद्यते ॥ ३ ॥ परिगलितायां रात्रौ लोकैः शत्रुविरे स्वराः । खरा हतहतेत्युच्चैस्तुमुलेन विमिश्रिताः ॥ ४ ॥ उत्तालकाहलारावहक्कानादभयङ्करी । कुतोऽप्यतर्किता तत्र भिल्लघाटो समाययो ॥ ५ ॥ सत्रह्य सार्थवाहो'ऽपि सुभटैः परिवारितः । योडुं मह तया वीरो डुढौके भिल्लसेनया ॥ ६ ॥ पपाठात्रान्तरे बन्दी गुरुदेवार्चने रतः । १८७ निर्भयः स्थिरचित्तश्च धनदत्तो जयत्वयम् ॥ ७ ॥ निशम्य धनदत्तस्याभिधां पूर्वोपकारिणः । साशङ्कः पल्लिनाथोऽथ रणात् पत्तोन् न्यवारयत् ॥ ८ ॥ ज्ञात्वा नरप्रयोगेण तदुदन्तं यथातथम् । विशस्त्रो मिलनायास्य सम्मुखश्च ययावमौ ॥ ८ ॥ धनदत्तोऽपि विज्ञाय तमुवाच ममंभ्रमः । अहो कृतज्ञतामार ! स्वागतं स्वागतं तव ॥ १० ॥ ख घ च पुनः । ख ग घ च सार्थनायकः । (३) क ख ट -ऽथ ।
SR No.009706
Book TitleShantinath Charita Part 02
Original Sutra AuthorAjitprabhacharya
AuthorIndravijay
PublisherAsiatic Society
Publication Year1909
Total Pages105
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy