SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ १८४ স্বীমানিনাঘবনি महहुणगणाऽऽधारं धीवराऽध्यासितं तथा । साथं सितपटीस्फोतं संसाराम्बुधितारकम् ॥ ७२ ॥ देवताऽधिष्ठितं जेनवाक्यवत्रैगमान्वितम् । तकं स्वीकृतं तेन यानं द्रव्येण सुन्दरम् ॥ ७३ ॥ (युग्मम्) तत्र संक्रामितं भाण्डं योग्यं देशान्तरस्य यत् । आरूढश्व स्वयं श्रेष्ठिसुतो वेलासमागमे ॥ १४ ॥ 'ततोऽनुकूलपवनप्रेरितं गुरुरंहसा। ययो महासमुद्रे तदतीत्य बहुयोजनीम् ॥ ७५ ॥ गृहीताम्रफलं वक्ते समायान्तं विहायसा। । ददर्शकमथान्येद्युः राजकोरमसो पुरः ॥ ७६ ॥ परिश्रमवशादेनं पतन्तं वारिधर्जले । धारयित्वाऽऽत्मनः पाखें धीवरैरानिनाय च ॥ ७७॥ जलवाताऽऽदिदानेन स्वस्थीभूत: क्षणेन सः । मुक्त्वा चञ्चुपुटादामफलं कौरवरोऽवदत् ॥ ७८ ॥ सार्थाधिनाथ ! ते नैवोपकर्तुं शक्यते मया । जीवितव्यप्रदानं यत् त्वया चक्रे ममाधुना ॥ ८ ॥ जीवितं ददता मेऽद्य साधो ! जीवापितो त्वया । महत्तजीवनावन्धी वृद्धी मत्पितरावपि ॥ ८० ॥ तत: किमुपकुर्वेऽहं तवातुल्योपकारिणः । तथाऽप्येतत् मयाऽऽनीतं फलं चूतस्य गृह्यताम् ॥ ८१ ॥ (१) स ध झ वेलाानुकूल-।
SR No.009706
Book TitleShantinath Charita Part 02
Original Sutra AuthorAjitprabhacharya
AuthorIndravijay
PublisherAsiatic Society
Publication Year1909
Total Pages105
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy