SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ चतुर्थः प्रस्तावः । ज्ञात्वा ज्ञानोपयोगेन भाविनं तं च तीर्थपम् । ननाम परया भक्त्या तुष्ट वे च कृताञ्जलिः ॥ ३८ ॥ धन्योऽमि त्वं कुमारेन्द्र ! यो भविष्षमि भारते । पोडगः तीयकृत् गान्तिनामा शान्तिकरो जने ॥ ४० ॥ इति स्तुत्वा सुनामीर: प्रययो स्थानमोमितम् । कुमारोऽपि गृहं प्राप्त: क्रीडित्वोपवने चिरम् ॥ ४१६ मोऽपि चेमङ्करमापोऽभ्येत्य लोकान्ति कामरैः । तीर्थ प्रवर्तयेत्य चोधित: स्थितिवेदिभिः ॥ ४२ ॥ ततो वज्रायुधं राज्य निवेश्य जगती प्रियम् । दत्त्वा च वार्षिकं दानं म चारित्रमुपादे ॥ ४३ ॥ विहृत्य जिनलिङ्गेन किञ्चित् कालं विकेवलः । अवाप केवलज्ञानं घातिकर्मक्षये ततः ॥ ४४ ॥ देवैरागत्य समवसरणे रचिते सति । तत्रोपविश्य विधिना चक्रेऽसौ धर्मदेशनाम् ॥ ४५ ॥ कल्पद्रुमचिन्तामणि कामधेन्वधिकप्रभः । कर्तव्यः सर्वदा धर्मो भो भव्या: ! प्रतियत्नतः ॥ ४६ ॥ किन्तु सम्यक् परीक्ष्योऽयं श्रुतगील कपादिभिः । आयुर्वेदविनिर्दिष्ट क्षीरपाणवचो यथा ॥ ४७॥ अविचार्य प्रवृत्तः सन् क्षीरमर्कादिसम्भवम् । पिबेद् येनान्वशातादिदोष: मंजायते महान् ॥ ४८ ॥ (१) कम पिबेद् यो नाऽल पित्तादि।
SR No.009706
Book TitleShantinath Charita Part 02
Original Sutra AuthorAjitprabhacharya
AuthorIndravijay
PublisherAsiatic Society
Publication Year1909
Total Pages105
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy