SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ टतीयः प्रस्तावः । मायं मार्गरजःकोर्णस्तरुमूलस्थितो नृपः । कषायवस्त्र मायान्तं ददर्शकं 'त्रिदण्डिकम् ॥ २२ ॥ स्वममोपे ममायान्तं ननाम म महीपतिः। कुत: स्थानादागतोऽमोत्याऽऽललाप म कोऽपि तम् ॥ २३ ॥ राजा प्रोवाच ट्रव्यार्थी पथिको भगवत्रहम् । भ्रान्तोऽस्मि बहुदेशेषु विभवं क्वापि नाऽऽनुवम् ॥ २४ ॥ तदा त्रिदण्डि कस्तूचे ये देशा वीक्षितास्त्वया । तेषां स्वरूपमाख्याहि नामग्राहमहो मम ॥ २५ ॥ भूपतिः स्माऽह चतुरशोतिसङ्ख्या हि नोवृतः । खरूपमपि केषाञ्चिच्छणु त्वं कथयाम्यहम् ॥ २६ ॥ यत्रैकवसना नार्य: प्रायो लोकः प्रियंवदः । केशो नैवोच्यते बालो लाटदेशः स वीक्षितः ॥ २७ ॥ सुदीर्घचिहुरा मञ्जरावाः कम्बलचीवराः । यत्र रामाः म मौराष्ट्रनामा राष्ट्रो मयेक्षितः ॥ २८ ॥ नासिकेरीकदलोनां फलं शालिश्च भोजने । नागवल्लीदलं यत्र म दृष्टः कुङ्क्षणो मया ॥ २८ ॥ शुचिवेषा: प्रियाऽऽलापा यत्र लोका विवेकिनः । वैदग्धोरुचिरो देशो मया दृष्टः स गूर्जरः ॥ ३० ॥ यत्रकभक्तिकं वस्त्रमस्त्रं सर्वनृणां करे। भाषाऽतिपरुषा दृष्टः स देशो मारुकाऽऽवयः ॥ ३१ ॥ (१) ङ ठ विदण्डिमम् । (२) ड -रवाः । (३) घ च सौराष्ट्रो नाम । 1) ख घ वस्त्रं शम्।
SR No.009706
Book TitleShantinath Charita Part 02
Original Sutra AuthorAjitprabhacharya
AuthorIndravijay
PublisherAsiatic Society
Publication Year1909
Total Pages105
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy