SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ टतीयः प्रस्तावः । ० नरसिंहकुमारोऽथ विनिवार्य महीपतिम् । दमनार्थमिभस्यास्य प्राचलमे नया सह ॥ २ ॥ दी? नव करान् मप्तोबतच त्रीच विस्ततः । दीर्घदन्तकरस्तुच्छपुच्छो मधुपिशङ्गटक् ॥ ३ ॥ चत्वारिंशत्ममधिकैलक्षणानां चतुःशतैः । अन्लङ्गतः करीन्द्रोऽयं कुमारेण निरीक्षितः ॥ ४ ॥ (युग्मम्) अभियानापमरण प्रपातोत्पतनादिभिः । बहुधा खेदयित्वा तं वशमानयति स्म मः ॥ ५ ॥ तस्मिन्नरावणाकारऽधिरूढं मेनिरै जनाः । कुमारमद्भुतथोकं साक्षादिव शचीपतिम् ॥ ६ ॥ तं गजेन्द्रमथालाने नीत्वा कलयति स्म मः । समुत्तीर्य ततस्तस्य स्वयं नीराजनां व्यधात् ॥ ७ ॥ जनकस्य ममोपेऽथ स ययो विनयाञ्चितः । विदधे जनकोऽप्यस्य परिरम्भादिगौरवम् ॥ ८ ॥ दध्यौ च जगतोभारक्षमोऽयमभवत् सुतः । तदेनं भूपतिं कृत्वा युज्यते मेऽनगारता ॥ ८ ॥ ततस्तं मन्त्रिसामन्तपौरलोकस्य संमतम् । स्वपदे स्थापयामास सुमुहूर्त महीपतिः ॥ १० ॥ जयन्धरगुरोः पार्वे मोऽथ दीक्षामुपाददे । न्यायेन पालयामास नरसिंहनृपः 'क्षमाम् ॥ ११ ॥ (१) खध च ज झ क्षितिम ।
SR No.009706
Book TitleShantinath Charita Part 02
Original Sutra AuthorAjitprabhacharya
AuthorIndravijay
PublisherAsiatic Society
Publication Year1909
Total Pages105
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy