SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ तृतीयः प्रस्तावः । १४१ नामाव'भ्यत्थितम्ताभ्यामाक्षिप्ताभ्यां ततश्च मः । कष्टो व्यचिन्तयदिमौ चेटीनाय्येन मोहिती ॥ ५ ॥ वित्तो मामपि नायातं ततोऽमू चेटिके ध्रुवम् । महामात्र कलापात्र हारयिष्यामि केनचित् ॥६॥ (युग्मम्) विद्याधराधिराजस्य त्रिग्वण्ड विजयेशितुः । प्रतिविष्णोदमिताः मकाणे म ययौ तत: ॥ ७ ॥ अभ्युत्थानादिमत्कारं कृत्वाऽमावामनस्थितम् । पप्रच्छ 'तं मुनिं दृष्टं पृथिव्यां किञ्चिदद्भुतम् ॥ ८ ॥ मोऽवदच्छणु राजेन्द्र ! सुभगाया: पुरो विभोः । अनन्तवीर्य भूपस्य ममोपे गतवानहम् ॥ ८ ॥ तइरिचिनात्याख्यचे व्योर्नाट्य क्रिया वरा । मयाऽवलोकिता तत्र विश्व विस्मयकारिणी ॥ १० ॥ किं विद्याभिः प्रचण्डाभिः किं राज्येन किमान्जया। ते विना तत्र भूपति गदित्वा नारदो ययो ॥ ११ ॥ तेनाऽथ प्रेषितो दूतः म गत्वा तत्र सत्वरम् । इदमूचे तयोरग्रे स्वस्वामिबलगर्वितः ॥ १२ ॥ हंहो भवन्ति रत्नानि राजगामीनि निश्चितम् । चेट्यौ नाट्य विधायिन्यौ तदेते अर्पतां प्रभोः ॥ १३ ॥ (१) द भ्यर्चित-। (२) त ठ तवरिचिलात्याख्ये चेयौ नान्य क्रियावरे। मया विलोकिते तत्र विश्वविस्मयकारिके ॥ १० ॥
SR No.009706
Book TitleShantinath Charita Part 02
Original Sutra AuthorAjitprabhacharya
AuthorIndravijay
PublisherAsiatic Society
Publication Year1909
Total Pages105
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy