SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ तृतीयः प्रस्तावः । स्थगयित्वोत्तरोयेण नामारन्धे ततश्च तो। राशिं नरकरशाणां वने तम्मिन्नपश्यताम् ॥ ४४ ॥ भयभीती विशेषणाऽऽलोकयन्तावदो वनम् । नरमेकं च तो प्रेक्षाञ्चक्राते शूलिकागतम् ॥ ४५ ॥ जीवन्तं विलपन्तं च दृष्ट्वा पपृच्छतुश्च तम् । कस्त्वं भद्र ! कथं वा तेऽवस्थ यं के त्वमी शवाः ॥ ४६ ॥ मोऽप्यवोचत 'कायन्दीपुर्वास्तव्योऽस्म्यहं वणिक् । भग्नं वारिनिधी यानं वाणिज्येनाऽऽगतस्य मे ॥ ४७ ॥ ततहागतो रत्नदीपदेव्याऽभिकामितः । स्तोकापराधेऽप्यन्येद्युम्त यवं निहितोऽस्मयहम् ॥ ४८ ॥ तयेवं विहताश्चैतेऽनया प्रक्रियया शवाः । तद् युवां कुत आयाती प्राप्तौ चास्या रहे कथम् ॥ ४८ ॥ ततस्तावात्मनो वार्ता निवेद्य तमपृच्छताम् । भद्र ! नो जीवनोपायः कोऽम्यस्त्येवं स्थिते सति ॥ ५० ॥ मोऽवदच्छेलको नाम्ना यक्ष: पूर्ववनेऽस्ति भोः ।। सोऽश्वरूपधरः पर्वदिनेष्वेवं प्रजल्पति ॥ ५१ ॥ कं रक्षामि नरं कं वा विपदं तारयाम्यहम् । तद् गत्वा यक्षराजं तं भक्त्याऽऽराधयतं युवाम् ॥ ५२ ॥ (१) ङज, काकन्दीपुर्या वास्तव्योऽहं वगिक । ज ञ ट ठ ढ ण त थ द, कायन्दीपुर्य श्वानामहं वगिक । च, कायन्दीपर्यस्यस्यामहं वणिक् । (२) ङ ञ गण इतथे(२) णु निहता
SR No.009706
Book TitleShantinath Charita Part 02
Original Sutra AuthorAjitprabhacharya
AuthorIndravijay
PublisherAsiatic Society
Publication Year1909
Total Pages105
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy