SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ तृतीयः प्रस्तावः । १३३ ततम्त त्राऽऽययो रत्नहोपदे वोति देवता । नृशंमा निघणा पाणी कपाणं बिभ्रती शितम् ॥ २४ ॥ ऊचे चवमहो माई मया विषयमेवनाम् । चेद् युवां कुरुथः प्राण कुशलं वां ततो भवेत् ॥ २५ ॥ अन्यथाऽनेन खङ्गेन गिरवत्स्यामि निश्चितम् । इत्युक्ते भयभीताङ्गो तावप्येवं जजल्पतुः ॥ २६ ॥ भिन्न प्रवहणावावां देवि ! त्वां शरणाऽऽथिती। यदादिशमि किञ्चित्त्वं कर्तास्वस्त दमंशयम् ॥ २७ ॥ प्रामादमात्मनो नोत्वा तो तत: प्रोतमानमा । अपजहे तयोरङ्गात् पुगलान शुभानमी ॥ २८ ॥ बुभुजेऽथ समं ताभ्यां स्वरं वैषयिकं सुखम् । ताभ्यां सुधाफलाहारं ददो च प्रतिवामरम् ॥ २८ ॥ एवं च तस्थपोर्यावद् गता: कत्यपि वामराः । तयोस्तत्रान्यदा तावत् तयैवं भणिताविमौ ॥ ३० ॥ सुस्थितेनाऽहमादिष्टाऽधिष्ठात्रा लवणोदधेः । यथा त्रिः सप्तकृत्वस्त्वं भद्रे! शोधय वारिधिम् ॥ ३१ ॥ टणकाष्ठाशुचिप्रायं भवेद् यत् तत्र किञ्चन । सवं नीत्वा तदेकान्ते परित्याज्यं ममाजया ॥ ३२ ॥ ततस्तत्र मया गम्यं युवाम त्रैव तिष्ठतम् । कुर्वन्ती सत्फलेरेभिः प्राणवृत्तिं शुभाशयौ ॥ ३३ ॥ (१ च -देव्यधिदेवता ।
SR No.009706
Book TitleShantinath Charita Part 02
Original Sutra AuthorAjitprabhacharya
AuthorIndravijay
PublisherAsiatic Society
Publication Year1909
Total Pages105
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy