SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ टतीयः प्रस्तावः । २३१ चम्पापुर्या प्रमिडायां जितशत्ररभूत्रपः । बभूव धारिणी नाम्नी तत्प्रिया रूपगालिनी। ८ ॥ अभवत्तत्र माकन्दी नाम्ना येष्ठी महाधनः । प्रशान्तः मर लम्त्यागी बन्धकरवचन्द्रमाः ॥ १० ॥ 'भद्रा नाम्नी च तद्भार्या 'तत्मती क्रमजावुभौ । जिनपालितनामाऽऽद्यो द्वितीयो जिनरक्षित: ॥ ११ ॥ यानमारुह्य कुर्वद्भया परदेशे गताऽऽगतम् । वागनकादशामूभ्यां निम्तीर्ण: मरितां पतिः ॥ १२ ॥ अर्जितं हि धनं भूरि ततम्तावतिन्लोभतः । गन्तुकामी पुनस्तत्रापृच्छतां पितरं निजम् ॥ १३ ॥ (१) ट थ सहम कर्मनिपुणो गुरौ रे ये च भक्तिमान् । दानशीलतपोभावधर्म करोत्य नारतम् ॥ ११ ॥ भद्रा नाम्नी च तद्भार्या रूप लावण्यम युता। सतीत्वं पालयनी मा विनयादि गुणान्विता ॥ १२ ॥ तत्क क्षिसम्भवौ शान्तौ तन यो क्रमजावभौ। इत्येवं पाठः । (२) ञ गा द तत् पत्रौ। (२) इतिश्लोकानन्तरं ट थ पुस्तके - विद्याविनयमौन्दर्य्यनावगयादिगुणाञ्चितौ। शैशवाद यौवनं प्राप्तौ पित्वा तौ परिणायितौ ॥ १४ ॥ हिमप्ततिकलायुक्तौ द्रव्योपार्ज नतत्परौ। स्वदेशे परदे च यातायातो मदैव तौ ॥ १५ ॥ इत्येवं पाठ।।
SR No.009706
Book TitleShantinath Charita Part 02
Original Sutra AuthorAjitprabhacharya
AuthorIndravijay
PublisherAsiatic Society
Publication Year1909
Total Pages105
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy