SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ तृतीयः प्रस्तावः । ततः पूर्वभवे राजन् ! यमद्भिर्निबध्यते । 'दद्भिद्यतेऽवश्यं तत्कर्मह शरीरिभिः ॥ ८८ ॥ तनिशम्य महोपोऽमी मुमूच्छे प्रियया मह । तत्पूर्वविहितं सर्वं जातिस्मृत्या विवेद 'मः ॥ ८० ॥ ऊचे च यत्प्रभो ! प्रोक्तं युष्माभिर्ज्ञानभास्करैः । तज्जातिस्मरणेनाभूत् प्रत्यक्षमधुनाऽपि मे ॥ ८१ ॥ तदेतस्यामवस्थायां विद्यते यस्य योग्यता । कृत्वा प्रसादं युष्माभिः स धर्मो मम कथ्यताम् ॥ ८२ ॥ गुरुः प्रोवाच सञ्जातं तनये ते महोपते ! | प्रव्रज्या भवितेदानीं गृहिधर्मस्तवोचितः ॥ ८३ ॥ ततो द्वादशभेदेन गृहिधर्मो विवेकिना । प्रपन्नोऽमरदत्तेन भूभुजा प्रियया मह ॥ ८४॥ पुनः पप्रच्छ भूपालो यत्तदा तेन जल्पितम् । मृतकेन तदाख्याहि कारणं विम्मयोऽत्र मे ॥ ८५ ॥ गुरुणोक्तमसौ पान्यः शम्बाग्राही महीपत ! | । १२८ "मृत्वा भ्रान्त्वा भवं तत्र वटेऽभूद् व्यन्तरः क्रमात् ॥ ८६ ॥ मित्रानन्दं समुद्दोच्य स्मृत्वा वैरं च तत्कृतम् । अवतीर्य्य शवस्यास्ये तेन तज्जल्पितं वचः ॥ ८७ ॥ (9) घ ङ ज थ रह्नि । (२) ङ ट ग थ द च । (३) छ ग द मिङ्गा- । (४) द विपद्य व्यन्तरो जज्ञे वटे तस्मिन् स्वकर्मणा 1 १७
SR No.009706
Book TitleShantinath Charita Part 02
Original Sutra AuthorAjitprabhacharya
AuthorIndravijay
PublisherAsiatic Society
Publication Year1909
Total Pages105
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy