SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ १२४ श्रीशान्तिनाथचरित्रे कस्याश्चिद् दैवदुर्योगात् पल्लेमध्यात् समागता। पपात तत्र भिल्लानां धाटी तावदतर्किता ॥ ३६ ॥ सर्वेऽपि पत्तयो भिल्लैः प्रचण्डैस्ते पराजिताः । मित्रानन्दः स एकाको कान्दिशीकः पलायितः ॥ ३७॥ तिया दर्शयितुं वक्त्रमक्षमास्ते पदातयः । केऽपि कापि ययुः पार्व भवतः कोऽपि नाऽऽययौ ॥३८॥ मित्रो गच्छन्नरण्येऽथ ददशैंकं सरोवरम् । तत्र पीत्वा च पानीयं न्यग्रोधस्य तलेऽवपत् ॥ ३८ ॥ ततोऽसौ कृष्णसर्पण निस्मृत्य वटकोटरात् । दष्टो दृष्टश्च तत्रैकेनागतेन तपस्विना ॥ ४० ॥ विद्याऽभिमन्त्रितजलाभिषिक्तसकलाङ्गकः । करुणाऽऽपत्रचित्तेन तेन जीवापितस्तत: ॥ ४१ ॥ पृष्टश्चैवं त्वमेकाको प्रस्थितोऽसि क्क भद्रक ! । तेनापि कथिता वार्ता सत्या तस्य स्वकीयका ॥ ४२ ॥ स्वस्थानं तापस: सोऽमाद दध्यौ मित्रोऽपि हा मया । संप्राप्तमपि नो लब्धं सुखेन मरणं किल ॥ ४३ ॥ तन्मित्रसङ्गमस्यापि भ्रष्टोऽहं स्वकदाग्रहात् । अथवाऽद्यापि तत्याचे यामि किं चिन्तयाऽनया ॥ ४४ ॥ ततोऽसौ चलितो मार्गे गृहीतस्तस्करैः पुनः । नीत्वा च निजपल्लों तैविक्रीतो वणिगन्ति के ॥ ४५ ॥ (१) घ ण द -स्वपीत् । (२) छ द वलितो-।
SR No.009706
Book TitleShantinath Charita Part 02
Original Sutra AuthorAjitprabhacharya
AuthorIndravijay
PublisherAsiatic Society
Publication Year1909
Total Pages105
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy