SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ तृतीयः प्रस्तावः । ११८ कृत्वा गाढोद्यमं येनानौतयं मृगलोचना । तदम्य भाग्य वन् मित्रं श्लाघ्यमित्यपगऽवदत् ॥ ८८ ॥ जजल्यान्या किमतं न थेष्ठिनं वर्ण यस्य लम् । अविज्ञातोऽपि येनायं पुत्रवत् परिपालित: ॥ ८८ ॥ इत्यालापान् पुरन्ध्रीणां शृण्वानः प्रीतमानमः । ययावमरदत्तोऽमो हार नृपतिवेश्मनः ॥ ८ ॥ म्तम्बेरमात्समुत्तीय विवेशाऽऽस्थानमण्डपे । उपाविशच्च तत्रैव नृपमण्डलमेवितः ॥ ८१ ॥ मा रत्नमञ्जरी देवी मित्रानन्दः सुहृत्तथा । निषेदतुर्नपोपान्ते यथास्थानमथापरे ॥ ८२ ॥ चक्रे राज्याभिषेकोऽस्य मामन्तैमन्त्रि भिस्तथा । राजा च विहिता पट्टरानी मा रत्नमञ्जरी ॥ ८३ ॥ चक्रे मर्वाऽधिकारी च मित्रानन्दो 'महामतिः । स्थापित पितुः स्थाने रत्नमारो वणिग्वरः ॥ ८४ ॥ एवं कृत्वोचितं तेषां कृतजैकशिरोमगिा: । अखण्ड शासनो राज्यं पालयामाम तत्र म: ॥ ८५ ॥ राज्य कार्यरतोऽप्येवं मित्रानन्दः शबोदितम् । तन्मत्यमूचकं वाक्यं विमम्मार कदापि न ॥ ८६ ॥ एकदा तेन भूपस्य कारणं तन्निवेदितम् । देशान्तरगतिः स्वस्य प्रार्थिता च पुनस्तत. ॥ ८७ ॥ (१) द नपेण मः।
SR No.009706
Book TitleShantinath Charita Part 02
Original Sutra AuthorAjitprabhacharya
AuthorIndravijay
PublisherAsiatic Society
Publication Year1909
Total Pages105
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy