SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ तृतीयः प्रस्तावः । मित्रानन्दोऽवदत्तर्हि तदग्रे कयय त्वकम् | भद्रे ! गुणोत्करः पव्यमानो यस्य श्रुतस्त्वया ॥ ८८ ॥ जातानुरागया लेखो यस्य च प्रेषितो मुदा । तस्येहामरदत्तस्याऽऽगतोऽस्ति सुहृदित्यलम् ॥८०॥ युग्मम्) प्रतिश्रुत्याय तत्कार्य मा तस्या अन्तिकं ययौ I तया च दृष्टवदना दृष्टा पृष्टैवमत्रवीत् ॥ ८२ ॥ श्रहं हि त्वत्प्रियोदन्तमद्य तुभ्यं निवेदितुम् । आगताऽस्मि ततः स्मेरवदना नृपनन्दिनी ॥ ८२ ॥ कोऽसौ मम प्रिय इति तयोक्ते सा न्यवेदयत । वृत्तान्तमखिलं तस्य मित्रानन्दमुखाच्छ्रुतम् ॥ ८३ ॥ तच्छ्रुत्वा राजपुत्रेऽवं दध्यौ धूर्त्तविजृम्भितम् । सर्वमेतद् यतः कोऽपि वल्लभोऽद्यापि नास्ति मे ॥ ८४ ॥ परं येनेदृशी कूटरचना विहिता विशा । पश्यामि तमहं दृट्येत्यालोच्चाका तयोदिता ॥ ८५ ॥ गवाक्षेणामुना मोऽद्याऽऽनेतव्यः पुरुषस्त्वया । मम प्रियस्य सन्देशवाचको लेखसंयुतः ॥ ८६ ॥ आगत्य निजगेहे मा कुट्टिनी हर्षपूरिता । तदुक्तं कथयामास मित्रानन्दस्य धीमतः ॥ ८७ ॥ निनाय च निशायां तं द्वारे राजगृहस्य मा । प्राकारमप्तदुर्लङ्घयमिदं तस्मै शशंस च ॥ ८८ ॥ कन्यावासगृहं पृष्ट्वा मित्रोऽय विससर्ज ताम् । विद्युदुत्क्षिप्त किरणेनाविशच्च नृपालये ॥ ८८ ॥ २०८
SR No.009706
Book TitleShantinath Charita Part 02
Original Sutra AuthorAjitprabhacharya
AuthorIndravijay
PublisherAsiatic Society
Publication Year1909
Total Pages105
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy