SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ द्वितीयः प्रस्तावः । ८८ स्थितावनशनेनैती पादपोपगमेन च । सस्मार जनकस्योजस्तदा श्रीविजयो मुनि: ॥ ५३ ॥ ततश्च तपसाऽनेन भूयासमहमप्य हो । पित्रा सम इति व्यक्तं निदानमकरोट्सौ ॥ ५४ ॥ एवं कतनिदानोऽसावन्योऽकृतनिदानकः । मृत्वा तो प्राणते कल्ये समुत्पन्नौ महडिको ॥ ५५ ॥ विमाने नन्दिकावर्ते स्वस्तिकावर्त्तके तथा । दिव्यचूलमणिचूलाभिधानी सुरसत्तमो ॥ ५६ ॥ (युग्मम्) तत्रादौ सुरकत्यजातमखिलं कृत्वा स्थितेर्वेदिनी दिव्यं वैषयिकं ततः खलु सिषवाते सुखं तो मुदा ॥ कुर्वाणो जिनचैत्यवन्दनविधिं यात्रां च नन्दोखरे गाढं चक्रतुरुज्ज्वलं शुभमती सम्यवरत्नं निजम् ॥ ५५७ ॥ इत्याचार्य श्रीअजितप्रभविरचिते श्रीशान्तिनाथचरित्रे चतुर्थपञ्चमभववर्णनो नाम द्वितीयः प्रस्तावः ॥
SR No.009705
Book TitleShantinath Charita Part 01
Original Sutra AuthorAjitprabhacharya
AuthorIndravijay
PublisherAsiatic Society
Publication Year1909
Total Pages104
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy