SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ ६८ श्रीशान्तिनाथचरित्रे इतो दिनात्सप्तमेऽहन्यतीते तेन मे पुरः | इति प्रोचे यथा भद्रे प्रचण्डो राक्षसोऽस्माहम् ॥ ३८ ॥ मानुषामिषलुब्धेन मयेहागत्य मारितः । नगरे निखिलो लोको रक्षिता त्वं तु कारणात् ॥ ३८ ॥ सप्तमे दिवसे लग्नं शुभग्रह निरीक्षितम् । तत्र त्वां परिणेष्यामि करिष्यामि स्वगेहिनीम् ॥ ४० ॥ तदद्य सप्तमदिनं समयोऽयं तदागतेः । यावत्रायात्यसौ तावत् याहि त्वं सुन्दराकृते ॥ ४१ ॥ धनदः स्माह मुग्धे त्वं मा भैषीः शृणु संप्रति । हतः स्वपाप्मनैवासौ मरिष्यति करेण मे ॥ ४२ ॥ सोचे तर्हि च तन्मृत्युसमयं कथयामि ते । पूजाकाले स विद्याया मारणीयस्त्वया खलु ॥ ४३ ॥ तस्मिंश्च समयेनासावुत्तिष्ठति न जल्पति | अयं च खड्गो मत्तातसत्को ग्राह्यस्त्वया तदा ॥ ४४ ॥ आगान्निशाचरः सोऽथ गृहीत्वा नृशवं करे । विलोक्य धनदं चाग्रे सप्रहासमदोऽवदत् ॥ ४५ ॥ अहो आश्चर्यमायातं भक्ष्यमद्य मम स्वयम् । इत्युदित्वाऽवज्ञयैव मुमोच मृतकं च तत् ॥ ४६ ॥ विद्यां पूजयितुं यावत् प्रवृत्तोऽसौ तदाऽमुना । इत्युक्तः खड्गमाकृष्य त्वां हनिष्याम्यरेऽधुना ॥ ४७ ॥ अवज्ञया हसन् सोऽथ कृतपूजो निपातित: । तेन खङ्गेन सद्योऽपि पातयित्वा शिरो भुवि ॥ ४८ ॥
SR No.009705
Book TitleShantinath Charita Part 01
Original Sutra AuthorAjitprabhacharya
AuthorIndravijay
PublisherAsiatic Society
Publication Year1909
Total Pages104
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy