SearchBrowseAboutContactDonate
Page Preview
Page 5
Loading...
Download File
Download File
Page Text
________________ AAR ITO HIBRARY AUG21 1968 अहम् । CASITY OF TOPON श्रीधर्मविजयगुरुभ्यो नमः । BL श्रीअजितप्रभाचार्यविरचितम्। 1373 श्रीशान्तिनाथचरित्रम्। 5450 1१०१ श्रेयोरत्नाकरोद्भतामहलक्ष्मीमुपास्महे । स्मृहयन्ति न के यस्यै शेषश्रीविरताशयाः ॥ १ ॥ वृषण भाति यो ब्रह्मकता लक्ष्मगतेन वा । इत्यन्वर्थाय तस्मै 'श्रीवृषभस्वामिने नमः ॥ २ ॥ येऽन्तरङ्गारिषड्वर्गोपसर्गोग्रपरीषहैः ।। न जितास्तेऽजितस्वामिमुख्या नन्दन्तु तीर्थपाः ॥ ३ ॥ कृतारिष्टतमःशान्तिश्चारुहेमतनुद्युतिः । प्रत्यादिष्टभवभ्रान्तिः श्रीशान्तिर्जयताज्जिन: ॥ ४ ॥ ग्रहिव्रतोपमा यस्य भवा: श्रोटशुभावहाः । शान्तिनाथस्य तस्यैव चरित्र कोरीयाम्यहम् ॥ ५ ॥ जम्बूहीपस्य भरते क्षेत्रेऽत्रैव हि पत्तनम् । अस्ति रत्नपुरं नाम नररत्ननिवासभूः ॥ ६ ॥ (१) ख घ श्रीश्रषभ-। (२) घ रहिव्रतमिताः ।
SR No.009705
Book TitleShantinath Charita Part 01
Original Sutra AuthorAjitprabhacharya
AuthorIndravijay
PublisherAsiatic Society
Publication Year1909
Total Pages104
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy