SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ प्रथमः प्रस्तावः । ततश्च विप्रे पुण्याहं पुण्याहमिति जल्पति । चत्वारि परितो वह्निं भ्रमतुर्मण्डलानि तौ ॥ ५८ ॥ प्रथमे मण्डले राजा चारुवस्त्राण्यनेकशः । वरायादाद् द्वितीये च स्थाला 'भरणसञ्चयम् ॥ ५८ ॥ तृतीये मणिहेमादि चतुर्थे च रथादिकम् । जायापत्योस्तयोरित्यं जज्ञे पाणिग्रहोत्सवः ॥ ६० ॥ कृतोद्दाहे वरे चास्मिन् वधूहस्तममुञ्चति' । उवाच नृपतिर्भूयो वत्स यच्छामि किं नुरै ते ॥ ६१ ॥ ततश्च याचितस्तेन जात्यघोटकपञ्चकम् । तत्तस्मै शीघ्रमेवासौ प्रददौ प्रीतमानसः ॥ ६२ ॥ वाद्यमाने ततस्तूर्येऽभवद्धवलमङ्गलः । मन्त्रिणा स्वगृहं निन्ये समं वध्वा स मङ्गलः ॥ ६३ ॥ तत्रामात्यग्टहजनञ्छनं छत्रमभाषत । कथं निर्वास्यतेऽद्यापि नायं वैदेशिको नरः ॥ ६४ ॥ त्रैलोक्यसुन्दरी साऽथ चलचित्तं निजं पतिम् । ज्ञात्वेङ्गितैस्ततस्तस्योपान्तं नैवामुचत् क्षणम् ॥ ६५ ॥ ततः क्षणान्तरेणासौ देहचिन्तार्थमुत्थितः । जलपात्रं ग्टहीत्वाऽऽश तदनु प्राचलच्च सा ॥ ६६ ॥ कृतायामपि तस्यां तं शून्यचित्तं रहः स्थितम् ॥ उवाच प्रेयसी कान्त बाधते त्वां क्षुधा नु किम् ॥ ६७ ॥ (१) ख घ वस्त्रा । (२) ङ - हस्तं न मुञ्चति । ३ (३) १७ च ।
SR No.009705
Book TitleShantinath Charita Part 01
Original Sutra AuthorAjitprabhacharya
AuthorIndravijay
PublisherAsiatic Society
Publication Year1909
Total Pages104
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy