SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ प्रथमः प्रस्तावः । ऊचे च प्रेयसीः सर्वा बरामं सुताऽभवत् । दातव्या ब्रूत तत् कस्मा अत्रार्थे वः प्रधानता ॥ ८७ ॥ ला ऊचुरियमस्माकं जीवितादपि बल्लभा । नालं धर्त्तुं वयं प्राणान् क्षणमप्यनया विना ॥ ६८ ॥ दातव्या तदसौ मन्त्रिपुत्रायात्रैव हे प्रिय । प्रत्यहं नयनानन्दकारिणी दृश्यते यथा ॥ E लतो राज्ञा समाइय सुबुद्धिः सचिवो निजः 1 प्रभाणि यन्मया दत्ता त्वत्सुतायामसुन्दरी ॥ १०० ॥ अमात्योऽभ्यवदद्देव किमयुक्त ब्रवोष्यदः । कस्मैचिद्राजपुत्राय दातुं कन्या सवोचिता ॥ १ ॥ राज्ञोवे न त्वया बाच्यमित्यर्थे किञ्चनापि भोः । देया त्वब्सून वेऽवश्यं पुत्रो त्रैलोक्य सुन्दरी ॥ २ ॥ मन्त्री कृतावहित्थोऽय ग्टहे मत्वा व्यचिन्तयत् । हा व्याघ्रदुस्तटोन्याये पतितोऽस्मि करोमि किम् श ३ रतिरम्भोपमाकारा राज्ञः पुत्रौ सुतस्तु मे । कुष्ठो तदेतयोर्योगं कथं जानन् करोमि किम् ॥ ४ ॥ थवाऽयं मयोपायो लब्धो यत्कुलदेवताम् । आराध्य साधयिष्यामि सर्वमात्मसमीहितम् ॥ ५ ॥ ततश्वाराधयामास विधिना कुलदेवताम् । उवाच साऽपि प्रत्यक्षीभूय मन्त्रिन् स्मृताऽस्मि किम् ॥६॥ (१) ग घ - नन्दिनो । ११ (२) ध-प्यत्रत्रोद्देव | (३) घ मा च ।
SR No.009705
Book TitleShantinath Charita Part 01
Original Sutra AuthorAjitprabhacharya
AuthorIndravijay
PublisherAsiatic Society
Publication Year1909
Total Pages104
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy