SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ श्रीशान्तिनाथचरित्र धर्मार्थी सुविनीतात्मा सत्यशीलदयान्वितः । गुरुदेवार्चनप्रीत: स श्रेष्ठी धनदत्तकः ॥ ६७ ॥ सत्यभामेति तद्भार्या शौलालङ्गतिशालिनी। पत्यो प्रेमपरा किं त्वपत्यभाण्ड विवजिता ॥ ६८ ॥ साऽन्यदा रेष्ठिनं पुत्रचिन्ताम्लानमुखाम्बुजम् । दृष्ट्वा पप्रच्छ हे नाथ किं ते दुःखस्य कारणम् ॥ ६८ ॥ श्रेष्ठिना च समाख्याते तस्यै तस्मिन् यथातथे । वेष्ठिनी पुनरप्यूचे पर्याप्तं चिन्तयाऽनया ॥ ७० ॥ धर्म एव भवेबृणामिहामुत्र सुखप्रदः । स एव सेवनीयो हि विशेषेण सुखैषिणा ॥ ७१ ॥ तत्त्वं देवे गुरौ चापि कुरु भक्तिं यथोचिताम् । देहि दानं सुपात्रेभ्य: 'पुस्तकं चापि लेखय ॥ ७२ ॥ एवं च कुर्वतोः पुत्रो भावी यदि तदा वरम् । भविता निर्मलो नाथ परलोकोऽन्यथाऽऽवयोः ॥ ७३ ॥ दृष्टः श्रेष्ठयप्युवाचैवं प्रिये साधूदितं त्वया । सम्यगाराधितो धर्मो भवेच्चिन्तामणि णाम् ॥ ७४ ॥ ततश्च देवपूजार्थं पुष्यग्रहण हेतवे । आकार्यारामिकं तस्मै ददौ श्रेष्ठी धनं बहु ॥ ७५ ॥ स्वयं गत्वा तदाराम पुष्पाण्यानीय म प्रगे। यहाळमर्चयित्वा च गच्छति स्म जिनालये ॥ ७६ ॥ (१) ग ड पुस्तकांश्चापि ।
SR No.009705
Book TitleShantinath Charita Part 01
Original Sutra AuthorAjitprabhacharya
AuthorIndravijay
PublisherAsiatic Society
Publication Year1909
Total Pages104
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy