SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ * तारण-वाणी - [११५ अशुद्धं प्रोक्तंस्चैव, देवल देवपि जानते । खेत्रं अनंत हिडते, अदेवं देव उच्यते ॥३१०॥ मिथ्यामय मूढरष्टी च, अदेवं देव मानते । परपंच येन कृतं साध, मानते मिथ्यादृष्टि तं ॥३११॥ श्री तारणतरणाचार्य कृत न्यानसमुच्चयसार: अदेवं अगुरु जेन, अधर्म अशुद्धं पदम् । संसार सरनि शरीरस्य, न दिस्टते शुद्धदृष्टिनं ॥१६१॥ देवमृदं च उत्पाद्यं, अदेवं देव उच्यते । अशास्वतं अनृतं येन, कुज्ञानं रमते सदा ॥१८१॥ देवमूढं च मूढत्वं, रागदोपं च संजुतं । मान्यते जेन केनापि, दुर्गतिभाजन ते नरा ॥१८॥ देवमूदं च मुई च, ज्ञानं कुज्ञान पश्यति । मान्यते लोक मूढस्य, मिथ्यामय निगोयं पतं ॥१८३॥ मिथ्यादेवं अदेवं च, ज्ञानं कुज्ञान पश्यते सर्व । सुहं असुहंपि न बुझंति, नहु जानादि लोयविवहारं ॥१८२॥ उत्पत्ति नस्थि अदेयं च, कृत कारित मूढलोयस्य । जे देवंपि कहता, ते सब्बे मूढ़ दुबुद्धि ॥१९३॥ कुदेवधारी पुरुषा हिहंति संसारदुःखसंतत्ता । थावर वियलेन्द्रिया, नरयं गच्छेहि दुःख संतत्ता ॥१९४॥ अदेवं जो वन्दे, पूजे, आरहि भत्तिमारेन । सो दुग्गैपि सहता, निगोयवासं मुणेयधो ॥१९५॥ कुदेवं अदेवयत्वं, जो चितेहि कुमयमयमंता । चिन्ता सायरे बूढं, संसारे सरनि न लहे थाहं ॥१९६॥ अनायतं षट्कश्चैव, जो मान मिच्छादिस्टि समाओ। सो मिथ्यामयेहि भरियं, संसारे दुहकारणं तपि ॥२०६॥
SR No.009703
Book TitleTaranvani Samyakvichar Part 2
Original Sutra AuthorN/A
AuthorTaranswami
PublisherTaranswami
Publication Year
Total Pages226
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy