________________
देवभइसरि-६ विरइओ कहारयणकोसो॥ सामन्नगुणाहिगारो। ॥७ ॥
साचैत्याधि
कारे विजयकथानकम् ११।
अह तनिहाणना[से]सवंतरो तस्स मंतमाहप्पा । निहिधरणीसम्मुहमवलोइङ बाढर्मचइन्तो ॥७६ ॥ उविग्गो अञ्चत्थं विभंगवलमुणिय कञ्जपरमत्थो । ताणकए एंगन्ते बलभद्दनिवं समल्लियइ
॥ ७७॥ साहेइ य राय ! तुहं मित्तो सिरिगुत्तनामओ सोहं । जाओ म्हि बंतरो नियनिहाणधरणीए चिट्ठामि ॥ ७८ ॥ सा पुण संपइ मज्झं सुएण अभिमंतिऊण तह विहिया । निहिगहणत्थं मने जह तीरई नेव दटुं पि ॥ ७९ ॥ ता राय ! पुवपणय जइ वहसि संरेसि कि पि उवयरियं । ता निहिगणपयट्ट विजयं जत्तेण वारेसु ॥८ ॥ इय भणिऊणं भूओ तिरोहिओ राइणा वि विजयस्स । सिट्ठी इय वुत्तंतो तेणावि पयंपियं देव! ॥८१ ।। धणंमुच्छाए मरिउंजणगो वंतरसुरत्तणं पत्तो । धणगहणं पि हुन मए समीहियं अप्पभरणट्ठा
॥८२ ।। किंतु नरेसर ! सिरिवीयरायभवणस्स निम्मवणहेउं । मा अकयत्थो अत्थो भूभीसोस्थो मुहा होउ ॥८३ ॥ न य तारण अदिबस्स देव ! दवस जुञ्जए भोगो । सैकमागया व सभुयजिया व भोत्तुं सिरी जुत्ता ॥ ८४ ॥ न य दुक्खलक्खसमुवजियस्स एयस्स तायवित्तस्स । जिणभवणाओ अनं पुनं विणिओगठाण-न्ति ॥८५ ।। इय निच्छिऊण नरनाह ! नूणमारंभियं मए एयं । जइ य न जुत्तं आइसउ [मं] पहू! जेण विरमेमि ॥८६ ।।
१ तनिधानन्यासेशन्यन्तरः ॥ २ "मवइत्तो प्रती । अशक्नुवन् ॥ ३ त्राणार्थम् ॥ ४ एगत्ते, बलवइमिवं प्रती ॥ ५ यगिहा प्रतौ ।। ६ चेट्ठा" प्रती ॥ ७ शक्यते ॥ ८ पूर्वप्रणयम् ।। ९ स्मरसि किमपि उपकृतम् ॥ १० घणुमु प्रती ॥ ११ भूमिसुस्था ॥ १२ स्वफमागता था स्वभुजार्जिता वा ॥ १३ "भुवज्जि प्रतौ ॥ १४-समुपार्जितस्य ॥
HASHARANA+NANASHAKA5%ASIRSA
ला॥ ७०॥
अह अन्नया कयाई हेरिचावचलत्तणेण जीयस्स । सिरिगुत्तो धणरत्तो जरेण पंचत्तमणुपत्तो ॥४३ ॥ विजएण वि सोगसमुच्छरंतनयणंसुधोयवयणेण | मयकिच्चाई पिउणो कयाई 'हा'रावगरुयाई ॥४४॥ जिणवैयणायमणो गुरुयणअणुसासणाउ अणुदियहं । जाओ य विगयसोगो कहवयदियएहि स महप्पा ॥ ४५ ॥ पुवपवाहेणं चिय गिहकिच्चाई विचिन्तिउं लग्गो । नवरं न किंचि पेच्छह गेहम्मि चउबिहे वि धणे ॥४६ ॥ न य संपुडाइलिहियं लब्भं भृगोवियं पि पेहेइ । न य धनसंचयं समुचियं पि नो कुप्प-रुप्पाई ॥४७॥ जाओ वाउंलचित्तो कहं वहेयवओ गिहिरो ? ति । न हु दवविरहिएहिं काउं तीरंति कजाई ॥४८॥ सुतवस्सि चिय सोहँइ निस्संगो दबवजिओ य सया । सीयइ जणे विगिज स्थविहीणो पुण गिहत्थो ॥ ४९ ॥ अहवा किमेरिसेणं विगप्पिएणं? न भाविणो नासो । नाभाविणो य भावो ता चिंताए कयमियाणि ॥ ५० ॥ इय संतभावणारोवणाइ थिरधरियचित्तवावारो। पयदिण पयइसमुच्चियकिच्चाई सकाउमारद्धो
॥५१॥ सिहूँ" जणणीए अन्नया य तुह पुत्त । संतिओ ताओ । साहिंतो मह कहमचि परितोसगओ गिहाऽदूरे ॥ ५२ ॥
१ 'हरिचा' इन्द्रधनुः ॥ २'जरसा' वाक्येन ॥ ३ शोकसमुत्सरनयनाश्रुधौतवदनेन मृतकृत्यानि पितुः कृतानि 'हा'रावगुरुकाणि ॥ ४ "बनणा प्रतौ ॥ ५ व्याकुलचित्तः कथं वोटव्यः गृहिभारः ॥ ६ शक्यन्ते ॥ ७ शोभते ॥ ८ विगीयते ॥ ९ अजावि प्रतौ ॥ १० 'कृतं' पर्याप्तम् ॥ ११ सत्वभावनारोपणया स्थिरघृतचित्तव्यापारः । प्रतिदिनं प्रकृतिसमुचितकृत्या नि । प्रकृतयः-प्राकृतलोकाः ॥ १२ "मुचिय' प्रतौ ।। १३ "शिष्टं' कथितम् ॥ १४ सत्कः ।। १५ अकथयत् ॥
NA%%4%ARASKAR
XX