SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ देवभद्दसूरि- विरहओ स्थिरीकरणातिचारे भवदेवकथानकम्। कहारयणकोसो॥ सम्मत्तपडलयं । सूरमंडले पभवंतम्मि पउरस्स वि तिमिरपम्भारस्स अवगासो ? ति । गओ एसो। सिट्ठो अज्जुणनरिंदस्स तन्वुत्तो । तं ४ा सोचा विम्हिओ राया परिभाविउं पयत्तो-अहो ! अञ्ज वि एवंविहअसमसाहसवणाणि पुरिसरयणाणि सुवंति ता किं न संभवह? । तथाहि तेरुगोष्पंदवत् पयोधिममरक्रीडाचलं लेढुवत् , सद्यश्चिक्षिपुरम्बरं स्वगृहवच क्रुः क्रमाक्रान्तिमत् । पाताल विविशुर्दरीवदभयाः किं वाऽस्तु तेद् दुष्करं, यन्नास्मिन् विदधुर्नृणां सकलँतामालम्ब्य सत्वाधिकाः॥१॥ ता होउ वियप्पकल्लोलमालाउलत्तेण, गंतुं सयमेव तमवलोएमि त्ति कइवयपहाणपुरिसपरियरिओ रायवाडीववएसेण इओ तओ परिभमिऊण गओ तं पएसं जत्थ हथिमल्लमहीनाहो बट्टा त्ति | तओ दूरी पमुकरायचिंधो कयतकालोचियपडिवत्तिविसेसो तस्स समीवे उबविट्ठो, सिणेहसारं च परोप्परकहाहि डाऊण भणिओ अज्जुणरना हत्थिमलोएह, आवासदसणेण अम्हे अणुगिहँह त्ति । उवरोहसीलयाए गओ एसो तस्साऽऽवासं । कया णेण भोयणाइपडिवत्ती। खणंतरावसाणे य अणवरयकसाघायपवईतवेगजचतुरयसमारूढा समागया चारपुरिसा । विनत्तं च तेहिं—देव! भवदेवनरिंदपुरस्सरा पचंतनराहिवसेणावहणो विहियसन्नाहवूहविरयणा अणुमग्गतो चेव अम्हाणमागया, ता कुणह जमित्थ पत्थावे समुचिय-न्ति । तओ आउलीहूओ अज्जुणनरिंदो, भणिओ य वहरिहिययसल्लेण हत्थिमलेण-भो महाराय ! १ भूयन्ते ॥ २ गोपदवत् पयोधेम' प्रतौ ।। ३लेहुवप्रतौ ॥ ४ चक्रः क्र" प्रतौ ॥ ५ तदुकरं प्रतौ ॥ ६ऋषु इत्यर्थः ॥ ७ "लनामालम्प्य स" प्रती ।। ८ "रा य मु" प्रतौ ॥ ९ 'लोच्चिय" प्रती ॥ १० "ण्डा त्ति प्रती । ॥ ३५॥ |॥३५॥ युद्धवर्णनम् SHASRAELIERRASSES अलमलमाउलत्तणेण, पउणीकारवेसु पउरपहरणपंडहच्छं जयकुंजरमेगं मह जोग्गं, अवरं च गंगाधरजोग्गं ति । 'तह' त्ति संपाडियं सेवं अज्जुणेणं । तओ अणुरूवठ्ठाणनिवेसियासेससामंतचक्को चकवूहविरयणं काऊण हिओ परवलाभिमुहो हैत्थिमल्लो । लग्गमाओहणंवैजंताउजसमच्छलतपडिसद्दभरियनहविवरं । नहविवरट्ठियसुर-खयर-किन्नरारद्धजयकार ॥ १ ॥ जर्यकारसवणसंतुट्ठवंठखिप्पंतनिसियसरनियरं । सरनियरवरिसपडिरुद्धचंडमायंडकरपसरं ॥ २ ॥ पसरंतजोहसंघायघायघुम्मतमत्तकरडिपडं । करडिघडविहडणाउलचउदिसिनासंतभीरुनरं ॥ ३ ॥ नरनाहनिहणनिवडतछत्त-धयनिवहरुद्धसमरपहं । समरपहवूढरुहिरप्पवाहबुडूंतनर-तुरयं ॥४ ॥ नर-तुरयमुंडदोहंडाँडकवलणमिलंतवेयाल । वेयाल-पूयणाकुलकीडाकयतुमुलहयबोलं हयंबोलसवणपडिवलियसुहडकीरंतवीरवाहरणं । बाहरणुग्गयरणरसमुच्छियभडदिनहुंकार ॥ ६ ॥ १-पडइच्छं-युक्तम् ॥ २ सञ्चं प्रती ॥ ३ अच्छिम" प्रती ।। ४ 'आयोधन' युद्धम् ॥ ५ पाद्यमानातोपसमुच्छलस्पतिवादारानभोषिवरम् । नभोविवरस्थितसुरखचरकिनरारब्धजयकारम् ॥ ६ "मुज्जलं प्रती ॥ ७ "रखंज' प्रती ॥ ८ जयकारभवणसन्तुष्टयण्ठक्षिप्यमाणनिशितशरनिकरम् । शरनिकरवर्षाप्रतिरुद्धचण्डमार्तण्डकरप्रसरम् ॥ ९ प्रसरयोधसयातघातपूर्णमानमत्तकरटिपटम् । करटिपटाविघटनाकुलचतुर्दिगनश्यभीरुनरम् ॥ १० नरनाथनिधननिपतच्छत्रध्वजानिवहरुसमरपथम् । समरपथव्यूढरु धिरप्रवाहबुद्नरतुरगम् ॥ ११ मरतुरगमुण्डद्विखण्यरुण्डकवलनमिलद्धतालम् । बेतालपूतनाकुलकीडाकृततुमुलहयचोलम् ॥ १२ इयबोलश्रवणप्रतिवलितसुभटक्रियमाणवीरच्यादरणम् । च्याहरणोद्तरणरसमूछित्तभटदत्तहुकारम् ॥
SR No.009701
Book TitleKaharayana Koso
Original Sutra AuthorDevbhadracharya
AuthorPunyavijay
PublisherAtmanand Jain Sabha
Publication Year1944
Total Pages393
LanguageSanskrit
ClassificationDictionary
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy