SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ देवभदसूरिविरहओ कहारयण कोसो ॥ सम्मत पडलयं । ॥ २८ ॥ मित्र देवयमिव वा आराहइति । तं च तहाविहाइसय-पूय सकार समिद्धिपत्तं पदिणमवलोयमाणो संखसाहू सुभावियमई वि तहाविहसम्मदंसणमोहणीय कम्मोदयओ परिहीयमाणसम्मतपोग्गलो चिंतिउमारद्धो ॥ १ ॥ ॥ २ ॥ चउतीसातिसयधरा कहासु सीसंति सवतित्थयरा । गिअर गणहरचरियं अणप्पमाहष्यविष्फुरियं सुबह विवि-मणपजवाईया बनणा बहुपयारा । चउदसपुत्रीणं पि हु सत्ती अच्छरियसिरिसारा दीसह य थेवमेतं पि संपयं नेव किं पि अइसहयं । तित्थंतरेसु अझ वि दीसह ता किं व एयं ? ति इय विमूढदित्तिणविणिहम्ममाणमणो किं पि कालं जीविऊण मओ समाणो उववन्नो किडिसियवंतरसुरेसु । सुकयकमाणुसारमुवभोत्तूण विसयसुहं चुओ संतो जाओ पंतकुले पुत्तत्तणेणं ति । ॥ ३ ॥ अह दुग्गमहादुग्गहसमुत्थदुत्थत्तणं अणुभवतो । सुचिरं मिच्छत्तातुच्छपं सुपच्छाइयविवेगो लढुं अलद्धपूर्व पि तन्विहं सुमुणिचित्र सामनं । चिंतारयणं व विमूढदिट्ठिदोसेण हारविजं संखो असंखदुक्खाण खाणिमप्पाणमुवणमेऊण । दीहर्द्धमद्धगो विवँ संसारं सरिउमारद्धो इय दिट्ठिदोसमवधारिऊण सम्मग्गवारणं परमं । परतित्थिइडिदंसणवसे वि बजिअ वामोहं किं वा कीरह हड्डीहिं ताहिं संसारसायरेऽणंते । अझ वि विअंतम्मिं परमत्थियवत्युवज्झाहिं ॥ १ ॥ ॥ २ ॥ ॥३॥ ॥ ४ ॥ ।। ५ ।। किश्व १ 'हाईस प्रतौ तथाविधातिशयपूजासत्कार समृद्धिपात्रम् ॥ २ वा वन" प्रतौ ॥ ३ विमूढदृष्टित्वविनिहन्यमानमनाः । ४ चित्तसा' प्रतौ ॥ ५] द्वारयित्वा ॥ ६ "मुख प्रतौ ॥ ७ विव इति श्वार्थकमव्ययम् ॥ ८ वावणं प्रतौ ॥ ९ 'सज्झा" प्रतौ ॥ 112 11 २ ॥ ३ ॥ ॥ ४ ॥ ॥ ॥ 1| 14 || हा पाव ! देहय ! निदय ! निकारणवहियवेर ! निम्मेर ! । एवंविहसुपुरिसरयणभंगमिय ववसिओ सि कहं ? तुमए विपयावइ ! कीस एस नो रक्खिओ गुणाण निही। कह घडियसि सप्पुरिसे तहिपडिछंदपण विणा १ हा वच्छ ! तुज्झ विरहे वि जीवियं भुवि विडंबणामेतं । नरवइपडिवत्ती वि हु वज्झविभूस व अरइकरी किं वा वि मेत्तदोहो तुह चंदनरिंद ! कुवलयानंद ! । उचिओ ? अहवा चंदे मित्तविरोहो जयपसिद्धो एमाइ बहुपयारं बिलवंतो सिरमुरं च ताडतो । मुच्छानिमीलियऽच्छो निवडतो भूमिबट्टे य भणिओ नरवइलोएण भद्द ! तं कीस वहसि संतावं ? । धन्नो सो तुज्झ सुओ जो पहुकले चिय विवो ॥ ६ ॥ को ते वि हु सलहद्द पहुपसायमुवभुंजिऊण जे सुचिरं । जरसा जजरदेहा सिकंडवडिया विवअंति ? केत्तियमेतं वित्तं पुत्त-कलतं च सामिकजम्मि ? | अज वि जीयं देहं च झति उज्झति तैणयं व इंच्चाइयणेहिं पनवितो वि मणागं पि अपरिचत्तसोगावेगो संखो भेरवंपडणं पडच एगागि चिय नीहरिओ" सनयराओ । निरंतरगमणेण य पत्तो कुसुंभउरे नयरे । वुत्थो बहिया एगत्थ उज्जाणे, दिट्ठो य तत्थ समत्थपरमत्थवियक्खणो ॥ ७ ॥ ॥ ८ ॥ [१] देव निर्दय निष्कारणोडवैर निर्मर्याद १ ॥ २ "छेद" प्रतौ ॥ ३ चन्द्रपते कुवलयाना रजनी विकासि कमलानामानन्दकः, नरेन्द्रपक्षे कुवलयंपृथ्वीवलयं तद्वजिनानामानन्दकः तदामन्त्रणम् । चन्द्रपक्षे 'मित्रविरोधः' सूर्यविरोधः, अन्यत्र 'मित्रविरोधः सुहृद्विरोध इत्यर्थः । यथा चन्द्रः कुवलयान न्दकोऽपि मित्रविरोष्यपि तथा भवानपीति भावः ॥ ४ जगत्प्रसिद्धः ॥ ५ मचापतिता इत्यर्थः ॥ ६ झति प्रतौ ॥ ७ तृणमिव ।। ८ इच्चाई प्रतौ ॥ ९ भृगुपातं प्रतीत्य ।। १० ओ य न प्रतौ ॥ मूढदृष्टि त्वातिचारे शङ्खकथा नकम् ५। मूढदृष्टित्वम् तद्विपाकश्च ॥ २८ ॥ शङ्खस्य करुण विलापः
SR No.009701
Book TitleKaharayana Koso
Original Sutra AuthorDevbhadracharya
AuthorPunyavijay
PublisherAtmanand Jain Sabha
Publication Year1944
Total Pages393
LanguageSanskrit
ClassificationDictionary
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy