SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ ॥ देवभद्दसरिविरइओ कहारयणकोसो॥ विसेसगुणाहिगारो। ॥३४९॥ तदेवमैकान्तिकवाञ्छितार्थसार्थप्रदानादिनिदानमेतत् । नानुष्ठितं यः परमेष्ठिवाक्यात, ते दुर्गतिं श्रेणिकवत् प्रयान्ति ॥ ३ इति स्तम्भ-कोधप्रभृतिकलुषाश्लेषरहितं, हितं तथ्यं पथ्यं ध्रुवमविरतिव्याधिविधुरे । जने प्रत्याख्यानं परममवगम्योत्तमधिया, किमित्यत्राऽऽलस्यं विदधति सुखैकान्ततृषिताः॥४॥ ॥ इति श्रीकथारत्नकोशे प्रत्याख्यानव्यतिरेकचिन्तायां भानुदत्तकथानकं समाप्तम् ॥ ४९॥ RRARKARI प्रवज्यायां श्रीप्रमप्रभाचन्द्रकथानकम् SANSAMACHAR ५०। पवज्जा । पुच्चुत्तगुणाणुट्ठाणविहियपरिकम्मणो य मणुयस्स । पञ्चजापडिवत्ती जुत्त त्ति तमिण्डि वोच्छामि पव्वयणं पञ्चजा असेससावञ्जवजिया दिक्खा । सा पुण समत्थ-असमत्थगाहगावेक्खया दुविहा तत्थ समत्थो जो देसविरइपरिपालपणेण तुलिऊणं । अप्पाणं पडिवाइ दीहरकालं हि पबअं असमत्थो पुण सुचरियसावयवयवित्थरो वि इत्तिरियं । रोगाइविहुरदेहो नाऊणमुवागयं मच्चुं १ तामिदानीम् ॥ २ अल्पकालिकोमित्यर्थः ।। ॥ १ ॥ ॥ २ ॥ ॥ ३॥ ॥४ ॥ प्रव्रज्याया: स्वरूप समाँसमर्थप्रव्रज्येच ॥३४९॥ ******%%%%% AR संथारगविक्खं चिय पडिवजह होउ एत्तिएणावि । सबविरईए संफासण ति सद्धाए परमाए ॥ ५ ॥ इय थोयकालिया वि हुन थेवपुन्नेहिं लम्भए एसा । किं पुण दीहरपजायपालणेणं सुपरिसुद्धा ? ॥६ ॥ संसारसिंधुनावा नेवाण[पहप्पयाणगंती य । दुग्गइदारुणदीहरदुहदुमदवहववाहजला इंदियमयवग्मग्गहणवग्गुरा मोहसेलदंभोली। सुयपवेसपओली पबजा जयह निरवजा ॥८ ॥ एकदिवसं पि एसा असेससावञ्जवञ्जणपहाणा । जेहिं कया ते वि सिवं विमाणवासं अह पवना न य एयाए विरहे ववहारमयाणुवित्तिओ मोक्खो । चरिए वि चिरं दुकरतवम्मि पदिए वि भूरिसुए ॥१०॥ दुविहा वि इयमुवट्टियकल्लाणाणं नराण संभवइ । दिढतो इह दोन्नि उ सिरिचंदमहानरिंदसुया ॥११॥ तहाहि-अस्थि अवसेसियासेसदेससोहाविसेसो पउरपुर-गाम-गोउलाउलो अवंती नाम जणवओ । तहिं च नियचंगिमावगभियसेसनयरीसमिद्धिविस्थरा सिर्विसंपदुप्पीडपडहच्छसच्छसलिलाउलसिप्पाभिहाणतरंगिणीविराइया उज्जेणी नाम नयरी । तीए य आयरो विवेयस्स, निलेओ निम्मलगुणकलावस्स, आधारो धम्मस्स, निवासो नीईणं, पणमंतसामंतमोलिमंडलीमसिणियपायपीढो, सबन्नुधम्मनिचलनिवेसियमाणसो सिरिचंदो नाम नरिंदो । निरुवचरियपणथमायणं भुवणमई से पणइणी । तीसे य दुवे पुत्ता–सिरिप्पभो पभाचंदो य । जहासमयं काराविया दो पि कलागहणं उत्तमरायकुलकन १दुर्गतिवारुणदीर्घदुःखदुमदवदन्यवाहजला ॥ २ इन्द्रियमृगवर्गग्रहणयागुरा ॥ ३ सुकृतप्रवेशप्रतोली ॥ ४ सिप्रासम्पत्यमूहव्याप्तस्वच्छसलिलाकुलसिप्राभिधानतरनिणीविराजिता ॥ ५ निउलनि" प्रती ॥ ६ प्रणमसामन्तमौलिमण्डलीममृणितपादपीठः ॥ ७ निरुपचरितप्रणयभाजनम् ॥८"हणमुत्त प्रती ॥ K60
SR No.009701
Book TitleKaharayana Koso
Original Sutra AuthorDevbhadracharya
AuthorPunyavijay
PublisherAtmanand Jain Sabha
Publication Year1944
Total Pages393
LanguageSanskrit
ClassificationDictionary
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy