________________
देवमद्दरिद तेउरप्पहाणा वासवदत्ता अग्गमहिसी । ससि छ जणमण-नयणाणंदो ससी नाम ताण पुत्तो । पुषमवावजियसुकयाणुरूवं विरइओ च सुहमणुहवंताण ताण वच्चइ कालो।
अन्नया य सो रायपुत्तो केहवयासवारपरियरिओ जच्चतुरयारूढो वणवराहेण विद्दविजमाण निसामिऊण नियारामनिवाकहारयण
सिरुरु-कुरंगपमुहतिरियगणं महया संरंमेण गओ तप्पारद्धीवुद्धीए । सो य वणवराहो घोरघोणानिलुल्लालियसम्मुद्दोविंततिरियकोसो॥
वग्गो उग्मदाढाकडप्पकप्परियतुरगचरणभागो इओ तो हयमहियं महीवालमुयपरियणं कुणतो धाविओ [अडवी]हुत्वं । विसेसगु
रायसुओ वि ऑयचंतायड्डियकोडंडडडड्डीणचंडकंडपरंपराहिं पि अछिप्पमाणम्मि तम्मि बाढमुत्तम्ममाणमाणसो अणवरयकणाहिगारो। सापायतोरवियतुरंगो लग्गो तम्मग्गेण । वणवराहो वि॥३३७॥
कहिं पि गिरिविन्भमो कहिं वि तुच्छेहीणंगओ, कहिं पि पवणुब्भडुच्छलियवग्गुवेगो ददं । कहिं पिछ पछत्तओ सणियमुकएककमो, कहिं पि महिमंडलुल्लिहण रेणुमीमाणणो
॥१ ॥ किमेस वणवारणो कयसरीरसंकोयणो १, किमंग! जैमसेरिभो सियमुहग्गसिंगुम्भडो' । स एस अहवा हरी] पुण किमुट्ठियो मेहणि, समुद्धरिउमेरिसिं तणुसिरिं समालंबिउं
॥ २॥ इय संसइयमणो विहुतमेगमवि णेगहा पलोइंतो। रायसुओ दीहपहं पि लंपियं फुटमयाणतो ॥ ३॥ १ सुहसुहम" प्रती ॥ २ कतिपयाश्ववारपरिकरितः ॥ ३ उगाडदा प्रती । उपदंष्ट्रासमूहविदारिततुरगचरणभागः ॥ ४ भाकर्णान्ताकाटकोदण्डदण्टोडीनचण्डकाण्डपरम्पराभिरपि अस्पृश्यमाने ॥ ५ "च्छदीणं प्रती ॥ ६ प्रभुत्वात् ॥ ७ 'यमसेरिभः' यममहिषः ।
| कायोत्सर्गे
शशिराजकथानकम्
४८।
454545454
॥३३७॥
PostsxxxkRRRRRREN+Ko+CHIKARAN
जा गहिरवण निगुंज पविसइ ता नियह मुणिवरं एगं । काउस्सग्गोवगयं न पुणो तं वणवराई ति ॥४॥ 'किमिम इंदजालं ? विभीसिया व?" ति विम्हइयमाणसो 'अहो ! अमाणुसे इह पएसे कोई एस साहू धम्ममाणपवनोद बट्टा, ता होउ कोइ एस वराहो, एयं ताव महामुणिं बंदामि' ति विभार्वितो तुरगाओ ओयरिऊण पराए भचीए पडिओ मुणिणो चलणेसु । उचियसमयसमुस्सारियकाउस्सग्गेण य साहुणा दिबासीसो सीसो व विणयपणओ आसीणो रायसुओ तयंतिए । सिट्ठो य 'विणीओ' ति साहुणा से सबन्नुधम्मो । सद्दहण-नाणसारं सरहस्सं पडिवो य तेण ।
अह पथावे जाए 'एवंविहदुकरकारयाणमेवंविहमहामुणीण न किं पि अविनायमस्थि' त्ति विभाबितेण रायसुएण पुच्छिओ साहू-भय ! किं कारण तहाविहविचित्तरूवो सो बराहो अप्पाणं दंसिऊण एत्थ पएसे उवगयस्स मज्झ सहसा असणमुवगओ ? ति | साहुणा भणियं-वच्छ ! भवंतरवेरिओ खुद्दवंतरसुरो एसो वणवराहरूवेण तुम छलिउमिच्छंतो ताव आगओ जाव एत्तियभूभाग, अखुभियचित्तं च भवंतं वियाणिऊण अदसणीहओ ति।। ___ अह मुणिर्दसणपाउन्भवंतपरितोसो तबिप्पलंमणं पि गुणावहमवधारिंतो रायसुओ भणिउं पवत्तो-भय ! को एस अहोमुहोलंबियायपरिहपहाणो अच्चंतनिच्चलीकय उड्डजाणुसंठाणो किचवि[से]सो [ज] तुम्भे सम्म पबजिऊण इत्थं दिया ? किं वा इमस्स कालमाणं ? किं व फलं ? ति । मुणिणा भणियं-वच्छ ! निसामेसु, एसो हि एवंविहसरीरसंठाणविसेसो काउस्सग्गो नाम तवोविसेसो ।
१ मुनिदर्शनप्रादुर्भवत्परितोषः तद्विप्रलम्भनमपि ॥ २ अधोमुखावलम्बितभुजपरिषप्रधानोऽत्यन्त निबलीरुतोर्मजोरीस्थानः ॥
HIKSEXSI HASANNAGNETWORK
कायोत्सर्गस्य स्वरूपम्