SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ देवभदसूरिविरहओ कहारयण कोसो ॥ सम्मतपडलयं । 11 20 11 ।। १९६ ।। ॥ १९७ ।। 'नेवाssयरंति सकं पि' जं च भणियं तयं पि निस्सारं । आवस्सयाह किं ते न कुणंति ? जमेवमुल्लवसि ।। १९५ ।। अह विचागमणुखण मुस्सग्गं कप्पविहरणाई य । सकं पि नाssयरंती कह नजइ सक्कमेयमहो ! ? सामत्थ- कालदोसा सकं पि कयाइ जायद असकं । आय-वयतुलणाए तदकरणे वि हु न ता दोसो 'पासत्थाईसंगं नमणं च न संगयं' ति जं वयसि । तं पि हु मिच्छा सिद्धंतवणओ तप्पवित्तीए नणु सिद्धं तनिसिद्धं आलवणाई वि किं पुणो नमणं ? । 'ओसन्नो पासस्थो' इवाईभूरिभणणाओ सच्चमिमं ता सुते वायनमोकारमाइ किं वृत्तं १ । परियाय-परिस-पुरिसादविक्खओ अह तयं मूढ ! जर ते फुडं अजोगा ता तनमणाइ कीसऽणुनायं ? । कारणओ वि हु इहरा पासंडीण पि तं होउं अह ते नो जिणलिंगे का तदवेक्खा हु भावसारते १ । अणुयत्तणा य भणिया तेसिं पि हु जेण वृत्तमिमं अग्गीयादाइने खेत्ते अन्नत्थ ठिइअभावम्मि । भावाणुवधायऽणुचचणाए तेसिं तु वसिय इहरा स परुवधाओ उच्छोभाईहिं अत्तणो लहुया । तेसिं च कम्मबंधो दुगं पि एवं अणि फलं ता दवओ उ तेसिं अरच दुडेण कलमासज्ज । अणुवत्तणत्थमीसिं कायां किं पि न उ भावा 'न परूविंति य सुद्धं' एवं पि अदूसणं जहाजोगं । पन्नवणं चिय जुत्तं इहरा दोसो चि जं भणियं १ विकृतिया अनुक्षणं उत्सर्गे 'कल्पविहरणादि' नवकल्पविहारादि । २ विरहणा" प्रती ।। ३ इत आरभ्य तिनो गाथा ८४०-४१-४२ तम्यः । अगीतायाकीर्णे ॥ ४ उच्छोभः- आलप्रदानम् ॥ ५ उण भवे प्रतौ ॥ ।। १९८ ।। ।। १९९ ।। ॥ २०० ॥ ॥ २०१ ॥ ॥ २०२ ॥ ।। २०३ ।। ॥ २०४ ॥ ॥। २०५ ।। ॥ २०६ ॥ उपदेशपदग्रन्थे क्रमशः पुरे - नगर - खेड - कब्बड-मडंबपमुहेसु सन्भिवेसेसु । विहरंतोऽणुकमसो गुणंधरो सूरिरिह पत्तो त्यो य देव ! कुसुमावयंसउआणमज्झभागम्मि । तित्थस्स व तस्स य दंसणं च जुअह तुहं काउं राया वि तेक्खणक्खुडियनिबिडनिगडो व लहुयहुयदेहो । सिंहासणाओ सिग्धं समुडिओ हट्ठ-संतुट्ठो ॥ ।। १६४ ।। ।। १६५ ।। १६६ ॥ जंपइ य मयणदत्तो देव ! महप्पा स एस मुणिसीहो । जस्स पुरा तुह पुरओ सवित्रा पयडिया बत्ता ॥ सो एस कामधेणू स एस चिंतामणी महाभागो । सो एस अमयबुडी दडूबो ता लहुं चैव इय तवयणाssयन्त्रणपमोयभरनिम्भरा कुमरपमुद्दा । सहसा सहा गुरूणं नमसणुकंठिया जाया ।। १६८ ।। ।। १६९ ।। ॥ १७० ॥ ।। १७१ ।। ।। १७२ ।। अह तक्खणसजियजयकरेणुमारुहिय विहियसिंगारो । धरियधवलायवत्तो ढलंतससितेयवरचमरो अमरेसरो व राया करि-हरि रह जाएँगयजणाणुगओ । मद्दईए विभूईए विणिग्गओ बंदिउं सूरिं पत्तो उजाणमहिं उज्झियकरि-रायचिघसिंगारो । भत्तीए जहविहिं बंदिऊण धरणीए उबविडो मैणिओ गुरुणा नश्वर ! संसारे सारमेत्थ मणुयत्तं । तत्थ वि नमंतसामंत जणवयं भूमिनाहत्तं ॥ १७३ ॥ तं पुण धम्मस्स फलं धम्मस्स य मूलमेत्थ सम्मत्तं । देवं गुरु-तत्तंसुनिरुत्तनाणओ तं च होइ फुडं १ सुर" प्रतौ ॥ ।। १७४ ।। ६ भणि प्रतौ ॥ ३ तत्क्षणखण्डित निविडनिगडः || * 'णकय प्रती ॥ नमत्यामन्तजनपदं नमत्सामन्तजनप्रजे वा १ १० २ "स्स य तस्स व दं प्रती॥ विप्रतौ पाठ: 11 ८ तत्त LI [2 निरु प्रती पाठ ५ "बिसि प्रतौ ॥ देवगुरुतत्त्वमुनिश्चितज्ञानतः 11 111111 धिकारे नर थानकम् १। ॥ १० ॥ गुणन्धर आगमनम् स्वरूपम्
SR No.009701
Book TitleKaharayana Koso
Original Sutra AuthorDevbhadracharya
AuthorPunyavijay
PublisherAtmanand Jain Sabha
Publication Year1944
Total Pages393
LanguageSanskrit
ClassificationDictionary
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy