SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ देवमदर विरइओ कहारयणकोसो ॥ बिसेसगु बाहिगारो । ॥२७५॥ *5% सबै तह ति पडिवजिऊण गुरुणोऽणुसट्टिमादाय । तो उज्झियकुविगप्पा विरईधम्मुञ्जया जाया सुविसुद्धविरहपालणवसेण लच्छी वि अजिया काइ । नवरं बच्चंतेसुं दिणेसु लोभाभिभूषण भो धरण ! पुणो वि तए पारद्धा णेगहा महारंभा । सरिया य न अइयारा घणाइवुड कुतेण अइयारविरहियं पालिऊण धम्मं अहं तु मरिऊण । सोहम्मे उवबन्नो देवो दिविडि-रूवधरो तुममवि विराहिऊणं सावयवयवित्थरं मरणसमए । अनुज्झाणोत्रगओ तिरियत्तेणं समुप्पनो तत्तो य एस धरणो ति खत्तिओ अंतरायदोसेण । विरइविराहणजणिएण पइखणं खिजमाणो वि अजसि न दबजायं ता विरइविराहणं कविवागं । सरिउं एत्तो भदय ! जं जुत्तं तं समायरसु पुसिणेहेणाहं तुह दूरं तिक्खदुक्खतत्तस्स । कहिउमिममागओ म्हि इहरा किमिहाऽऽगमेणं मे १ इय बुत्ते वित्तंते जाई सरिऊण तक्खणं धरणो । पुव्युत्तकमेण पुणो गिण्हड विरहूं भविग्गो सर्व्वं सिद्धं सर्व्वं च पावियं होउ इण्हि तण्हाए । इय तम्मि पमोयगए देवो अहंसणं पत्तो ॥ ८ ॥ ॥ ९ ॥ ॥ १० ॥ एवं च सैरियजह्रुद्दिविसिड जिणधम्माणुरागरतो धरणो ततो पएसातो सणियसणियं गच्छंतो पत्तो अरिपुरं । सुमरियं चिरसुकरण, सम्माणितो राइणा, पुवट्ठिईए दिट्ठो पिउणा, अभिनंदितो सयणवग्गेण उवबूहिओ साहम्मियलोगेण, तिवैग्गसंपाडणपट्टिट्टिईए कालमइवाहेर | १ प्राप्तम् ॥ २ स्मृतयथोद्दिष्टविशिष्टजिनधर्मानुरागरः ॥ ३ त्रिवर्गसम्पादन प्रकृष्टस्थित्या ॥ ॥ १ ॥ ॥ २ ॥ ॥ ३ ॥ 118 11 ॥ ५ ॥ ॥ ६ ॥ || 6 || ॥ सो य एगया दिडविसिदृधम्माणुड्डाण निट्टेण पुच्छिओ य पिउणावच्छ ! कहिं एसा सविसेसधम्मसंपत्ती जाय ? ति । ततो सिडो अणेण देवदंसणपमुहो सो पुववृत्तंतो । परितुट्टो पिया, भणिउं पवत्तो य—वच्छ ! परतीरोबगएण तमुवजियं तुमए जं न केण वि उबजिउं तीरइ, न य वच्छ ! एत्तो वि अनं सुंदरं असेसदुक्खोव समणसमत्थं च ता एत्थ बाढमुजओ निचं हवेजसि । एवं काहामि' त्ति पडिवनं धरणेण । अह सविसेसजायपुत्तपक्खवातो खेमाइचो समपिऊण सङ्घसंपयमेयस्स पवनो पचअं, सिद्धो य पुंडरीयपव्वए । धरणो वि “जहा लाभो तहा लोभो” ति वतइच्छाइरेगो विस्सुमरिऊण पुभव विरह भंग संभव मणत्थसत्थं मोकलविर्मुकखित्तो वि किंचि विरइसावेक्खयाए पिउणो अप्पणो य खित्ताण अंतरवाडी विहाडणेण एगखेत्तयं कुणतो पवनो पदम मइयारं १ | सुवनसयाइरित्तकयपचक्खाणो वि पिउपणयमुवहंतेण रन्ना विइन्नमुवन्नसयसंकलगं घेत्तृण 'मयाइ आइरिस्सामि' त्ति भइणीए समप्यंतो गओ बीयाइयारगोयरं २ । उभयघरसंपिंडणेण य धन्नाह अहरितं बुज्झिऊण परगिहेसु धन्नाई धराविन्तो 'संघरोवगयं चिय ममेयं' ति बुद्धीए आवनो तइयमइयारं ३ । चउप्पयाइवुडीए वयभंग भाविरं संक्रमाणो य नियमावहिसमए चिय गन्भसंभवत्थं गवाईणं संडाई बावारिंतो अल्लीणो चउत्थमइयारं ४ | पडिवन्नसंखासमइरेगसंकाए य बट्टग-तद्दाइयं वट्टाविऊण जह्रुत्तसंखं धूल विसालयाइभावं कराविंतो समस्थितो पंचममइयारं ५ | तहाविहसं किलिङपरिणामो य तब्भवि चिय भुजो खीणगेहसवस्सो य विविहरोगा ऽऽयंक किलामियकातो मरिऊण कुजोणिं गतो चाउरंताणंतसंसारारन्नसेवगो य जातो त्ति । १ प्रवर्धमानेच्छातिरेकः विस्मृत्य ॥ २ 'मुको खि प्रती ॥। ३ विघटनेन विनाशनेन ॥ ४ मृतपतिकायै भगिन्यै इत्यर्थः ।। ५ स्वगृदोपगतम् ॥ स्थूलपरिग्रहविरतौ धरणकथा नकम् ३८ । ॥२७५॥
SR No.009701
Book TitleKaharayana Koso
Original Sutra AuthorDevbhadracharya
AuthorPunyavijay
PublisherAtmanand Jain Sabha
Publication Year1944
Total Pages393
LanguageSanskrit
ClassificationDictionary
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy