SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ स्थूलपरि ग्रहविरतौ धरणकथानकम् ३८। देवभद्दसूरि-&ा निबिडं सहाईकाऊण इत्थमुल्लवसि ? पुंरिसयारावज्जियलच्छिविच्छङ्कुरिल्लं हि सलहिंति सप्पुरिसा जीवियं । विरइओ संकोडियंगुवंगा जणणीगम्भे वि चिरयरं वुत्था । जणणस्स सारमेयं जं कीरइ रिद्धिवित्थारो ॥१॥ दीव व गया विलय नेहं वर्द्धिं च जे दहेऊण । को ताण तिणीकयजीवियाण नाम पि इह मुणह? ॥२॥ कहारयण धण-भवण-सयण-परियण-सेजा ऽऽसण-कोस-कोट्ठबित्थारो । ता तह कीरउ तईसणेण जह सलहए लोगे ॥३ ॥ कोसो॥ एवं ओदइयभावनिम्भरसंरंभवयणुल्लाविरं तमुवएसदाणाणुचियं विचिंतिऊण मोण मल्लीणो खेमाहच्चो । इयरो वि जीवबिसेसगु णोवतोगिदवसंभवे वि पइदिणपवड्डमाणधण-धन्नाइपरिग्गहपरिणामो राँयाणमायरेणमोलग्गिउं पबत्तो । णाहिगारो। एगम्मि य अवसरे जामावसेसे वासरे राया विनत्तो पुरजणेण-देव! अमुगप्पएसे केसरिकिसोरो मम्गमवई काऊण ॥२७॥ पंचजोयणियं भूभागमवलंबिऊण कयंतो व सत्तसंघायघायणं कुणतो अच्छइ, न य सो देवस्स आदेसं विणा विणासिउं सकेण वि सकिजइति । ततो राइणा असेसम्मि सेवगवग्गे दिट्ठी पेसिया । अहोमुहा होऊण ठिया सवे वि । विसनो राया, लक्खितो धरणेण । अह भालयलारोवियकरसंपुडेण विनतो अणेण-देव ! अणुगिण्हसु में आएसदाणेणं । 'को एसो?' ति संभमपरियत्तियच्छिणा पुच्छिओ रमा । 'खेमाइचपुत्तो' ति कहिओ परियणेण । राइणा जंपियं-जह एवं ता अम्ह कुलस १ पुरुषकारावर्जितलक्ष्मीसमूहवत् ।। २ सडोचितामोपाशाः ॥ ३ अवसाम ॥ ४ एकत्र तेलं वसि च, अन्यत्र प्रेम प्रति च ॥ ५ औदयिकभाषनिर्भरसरम्भवचनोपनशीलम् ॥ ६ जीवनोपयोगिरव्यसम्भवेऽपि ।। ७ राजानम् आदरेण अवलगितुं' सेचितुम् ॥ ८ 'अवई' जनगमनागमनरहितम् ॥ ९ सत्वसहातपातनम् ॥ १० सम्भ्रमपरावर्तिताक्षेण ॥ 4A ॥२७॥ Arkestxaxsxs+S+8+xxARKARXKAHAKAKARRRRR मुम्भवो चेव एसो । ततो संहत्थतंबोलबीडगदाणपुरस्सरं दिनो से आएसो। गतो य सो कइवयसहाइपरिखुडो पुलोववनियं वणं, दिट्ठो दूरट्टिओ केसरी, धणुवेयकुसलत्तणेण य आहतो अच्छिपएसे नाराएण । मम्मप्पएसपायजायनयणावहारो य हरी कोवाइरेगेण सुन्नलक्खं सञ्जियकमो इंतो अणवरयनिसियसरधोरणीविद्धवयणकंदरो दूराओ चिय पेसितो कीणासाणणं । जातो य 'जय जय' ति सदो । पोरुसुकरिसं च उवहंतो पडिनियत्तो एसो । वियाणियसीहवहवइयरेण य राइणा परितुद्वेण य कतो तप्पिउणो सम्माणो, दिनाई कइवयगामाई, बद्धारिओ जीवलोओ। खेमाइचे[ण] वि पुवपडिवनपरिगहपमाणाइरित्तं पडिसेहिऊण उचियं किं पि गहियं जीवणं । नरवइविसजिओ य गतो सगिहं । सिट्ठी य धरणस्स एस बइयरो । रुट्ठो य एस-कीस तुमए दिञ्जमाणं सर्व पि न पडिग्गहियं ? ति । पिउणा भणियं-वच्छ ! परिग्गहवुड्डीए पच्चक्खाणभंगो हवइ त्ति । धरणेण वुत्तं-तुह कूडधम्मसद्धाए निद्धणीकतो है, जमे जमनिधिसेसपंचाणणविणासावजियातो नरवइणो तुच्छमि जीवणमुवादाय आगतो सि त्ति । खेमाइवेण जंपियंवच्छ ! भणसु किं पि, जाव अहं जीवामि ताव इत्थं वढिस्सामि । अह हिययभंतरपवढमाणकोवो कइवयदिणाणंतरमेव किं पि घेत्तूण डिओ एसो विमिमगेहे, ओलग्गेह य पइदियहं भूवई, 'वीरो' चि लहइ सविसेसं पसायं । ___अन्नया य चोडविसयमहिवालजोग्गमहामुल्लपाहुडपडिपुत्रपवहणनायगो काऊण विसजितो एसो राइणा चोडविसयं । 'तह' ति पैडिवञ्जियं पयट्टो य संतो अवचर्सिणेहं महंतमुबहतेण भणितो पिउणा-वच्छ ! बाढमजुत्तमेवं संसयतुलारीविय १ स्वहस्तसम्बोलबीटकदानपुरस्सरम् ।। २ पौरुषोत्कर्ष चोदहन ॥ ३ प्रतिपय ॥ ४ "सिनेई प्रती ॥
SR No.009701
Book TitleKaharayana Koso
Original Sutra AuthorDevbhadracharya
AuthorPunyavijay
PublisherAtmanand Jain Sabha
Publication Year1944
Total Pages393
LanguageSanskrit
ClassificationDictionary
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy