SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ देवभबरि-3 विरहओ कद्दारयणकोसो। सम्मचपडलयं। सम्यक्त्वाधिकारेनरवर्मनृपकथानकम् । परिचणपरिकित्तियविसवियारविनायजणणिवुत्तता । लक्खियमुणिमाहप्पा य निवडिया साहुचलणेसु ॥१०४॥ भणिया य गरुलवाणा भो! तुम्मे सुकयभायणं नूणं । जंएस अमयमुत्ती मुणिवसभो कह वि इह पत्तो ॥ १०५॥ इहरा संवचिजणणीदावियविसवेयणाअभिहयाणं । धम्म-ऽस्थविरहियाण मरणं तुम्भं लहुं हुंतं ॥१०६॥ अञ्ज वि किं पि न न8 जइ मह खुर्च करेह ता एयं । चिंतामणि व साहुं आराहेजह पयत्तेण इय तेऽणुसासिऊणं साहुं अभिवंदिउं च गकलवई । मेहम्मि व भूमीए तिरोहिओ विज्जुपुंजोब. तुम्मेहिं चिंतियं तो एतो जुत्तं न नियपरे पसिउं। दुबिलसियाई दीसंति जत्थ नियगाण वि य एवं ॥१०९॥ अहवा घरवासवसंगयाण बारिंगयाण व गयाण । ते केऽणत्था जे नाऽऽवडंति पंडविडविवित्थारा? ॥११०॥ धन्नो एस महप्पा साहू घरपंजराउ निक्खमिउं । जो धरियसुद्धपक्खो विहरइ वसुई विहंगो व ॥ १११ ॥ अम्हाण वि जुजह इन्हि एर्यप्पवहणं दद घेत्तुं । दुहवारि-मच्चुमयरं उत्तरिउं भवमहाजलर्हि ॥ ११२ ॥ एवं विभाविऊणं नमिऊण मुणिं च परमभत्तीए । उज्झिय कालक्खेवं दिक्खडमुवटिया दो वि ॥ ११३ ॥ जोग्गयमुवलब्म तवस्सिणा वि पवाविया चैरिय चरणं । मरिऊण तओ जाया देवा सोहम्मकप्पम्मि ॥११४॥ विज्जुप्पभनामो एस भो! तुमं विज्जुसुंदरो य इमो । नवरं एसो चविउं विजयवईऐ वरपुरीए ॥११५॥ १ सकय प्रतौ ॥ २ सपत्नीजननीदापितविषवेदनानिहतयोः ॥ ३ वारिगतानामिव गजानाम् ।। ४ विडविडवि प्रतौ ।। ५साधुः 'धृतशुद्धपक्षः' पूतवदचारित्रधर्मपक्षः, विनः भूतशवपतनः ॥६"यपव प्रती ॥७चरित्वा ॥८ 'युवा' मत्वा ॥ ९इ पव प्रती ॥ ॥ ६ ॥ मदनदत्तस्य राजसंसदि प्रवेशः तदास्मवृत्तंच तुम्हाण पियवयस्सो दूदिसागमणवडिउकट्ठो । चिट्ठइ दहूं देवं पडिरुद्धो चाहि किं किच्चं ? ॥६९ ॥ रना पयंपियं पेससु त्ति तो सो विसजिओ गेण । संपत्तो रायसहं सहरिसमवलोइओ रबा ॥ ७०॥ सो एस मयणदत्तो पियमिचो कह चिरागतो एत्थ ? | सायरकयप्पणामोऽवग्गहिओ तयणु ससिणेहं ॥७१ ।। आसणमासीणो पुच्छिओ य पियमित्त ! कत्थ कत्थ तुम। एत्तियकालं भमिओ? किं दिडमुवजियं किंवा ॥७२॥ तेणं पयंपियं देव ! लाड-मरहट्ठ-गोड-सोरड्डा । पारित्त-मलय-मालव-बेरागर-सिंधुसोवीरा ॥ कासी-कोसल-नेवाल-कीर-जालंधराइणो देसा । भमिया विचित्तनेर्वत्थधारिनरनियरपरिकिना ॥७४ ।। दिडा य तुंगसुरभवणसभो[......]सरिसराइणोऽणेगे। चोआणि य ताणि न जाणि साहिउंपिहु तरिअंति ॥७५ ॥ अत्थो य अजितो बहु कुबेरकोसाइरितवित्थारो । तह तिहुयणिकसारो एगो एगावलीहारो .. तस्स य लाभो पुहईए नाह ! नीसेसअच्छरियपवरो। नो कस्स कस्स चित्र पकुणइ विम्हयरसाउलियं ॥ ७७॥ __ अह मंजुगुंजिउद्दाममुरवरवरम्मपडहपडुपादं । नच्चिरवारविलासिणि[रण] रणमणिकिंकिणीजालं ॥७८ ॥ पेच्छणयमतुच्छसमुच्छलंतसुइसुहयगरुयगेयसरं । वारद रायाऽनिलचलियकमलसोमेण सकरेण ॥ ७९ ॥ भणइ य संपह पियमेत ! होर्ड सेसेहिं सोहियहिं । हारोवलममेगग्गचित्तओ मे निवेएसु ॥८. ॥ १ दिट्ठा प्रती ॥ २ वेषः ॥ ३ आश्चर्याणि ॥ ४ कथयितुमपि हि शक्यन्ते ॥ ५ अथ मजुगुलितोदाममुरजरवरम्पपटहपढपाठम् । नर्तनशीलवारविलासिनारणरणन्मणिकिहिणीजातम् ॥ ६"पार्ड प्रती ॥ ७ प्रेक्षणकमतुच्छसमुच्छलतू भुतिसुखवगुरुकगेयस्वरम् ॥ ८ अलमित्ययः ॥ ९ कथयितव्यः ।
SR No.009701
Book TitleKaharayana Koso
Original Sutra AuthorDevbhadracharya
AuthorPunyavijay
PublisherAtmanand Jain Sabha
Publication Year1944
Total Pages393
LanguageSanskrit
ClassificationDictionary
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy