SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ स्थूलमैथुनविरतौ सुरप्रिय. देवमद्दमरि-हा जुबई मुणिणो चिय समीवे मोजूण कुवियकयन्तजीहाकरालं करवालमुग्गीरिऊण य धावितो सपरियणो तदभिमुहो। विरहओ लग्गमुदम्गमाओहणं पम्मुक्केचकनिकिवनिकित्चनरमुंडरुहिरसित्तधरं । कुंतग्गघायघुम्मिररोसुब्भड चलियपडिसुद्दडं कहारयण ॥ २ तिक्खंग्गखग्गताडियकंकडनिहमुच्छलतजलणकणं । दट्ठोडवंठनिस्सिट्टसेल्लमेल्न्तभूरिभर्ड ॥ कोसो ॥ समकालमुकनारायराहरायंतदिसिपहाभोग । खयसमयसमुग्गयभूरिके उसंजणियसोहं व ॥ ३ विसेसगु ॥ काऊणमेवमचंतभीममुद्दामसमरवावारं । अमोनदिनघाया ते दो वि जमाणण पत्ता ॥ ४ ॥ पाहिगारो। 'अहह ! कई मह पुरीए वि एवंविहमसमंजसं भवइ?' ति जायकोवावेगो य खग्गमुग्गीरिऊण धावमाणो तयभिमुहं ॥२६४॥ रायसुओ कह कह वि निसिद्धो परियणेण । एत्थंतरे अणंगकेउं गयजीवियमवणीपीढे निवडियं दद्ण मुकपोकारुकंपियपहियवग्गं निम्भर रुयमाणी सा जुबई चियं रयाविऊण अणंगकेउसरीरगं घेत्तृण निवारिञ्जमाणी विजयमालिणा पविट्ठा हुयवहं। विसनो रायसुओ, गतो मुणिसमीवं, भणिउं पवत्तो य-भयवं! को एस वइयरो ? । अह ईसिपेमवसगग्गरगिरं संलत्तं तवस्सिणा-मो महायस! १ प्रमुकचकनिष्पनिकत्तनरमुण्डरुधिरसिक्तधरम् । कुन्ताप्रघातपूर्णबितरोषोदरचलितप्रतिसुभटम् ॥ २ तीक्ष्णापखाताडितकतनिधर्षाच्छल ज्वलनकणम् । दष्टीचवण्ठनिःसारकोलमुच्यमानभूरिभटम् ॥३"लतभू".॥४ समकालमुक्तनाराचराजिराजमानदिक्पथाभोगम् । क्षयसमयसमुद्रतभूरिकतुसजनितशाभमिव ।। ५"समुग्गसम .प्र. ॥६कृत्वा एचमत्यन्तभीम उहामसमरण्यापारम् ।। ७ कऊस'वं०प्र० ॥८"माणा विप्र० ।। कथानकम् WERSIROHTARN ******** ॥२६४॥ ORRHORRORRORERNORSH सम्मत्ते अणुरागो सया विरागो य इंदियत्थेसु । सुतवस्सीसु य भत्ती विणिवित्ती पावकिच्चेसु ॥९ ॥ पइदिणसुगुणब्भासो कयंतविसए य सइ अविस्सासो । भवसंभवभावविभावणं च सुत्त-ऽत्थसवणं च ॥१०॥ एमाइ तह कई पिहुकायबमणनमाणसेण तए । जह संसारभयाण भुजो न हि भायणं होसि ॥११॥ इच्छामो अणुसद्धि वि जंपिरो हरिसवियसियच्छिपुडो । तं वंदिउं निसीया स महप्पा भूमिवट्ठम्मि ॥ १२ ॥ अह धम्मकहतवस्सिणा भणितो एसो-महाणुभाव ! धनो तुम, जस्स भयवं अप्पंहासो सिरिपहासो सयमेवमणुसासह, न हि अकयसुकया गुरूवदेसभापणं हवंति मणुया । जन्मप्पिएण भणियं-भयवं! एवमेये, सुकया सालिणो चिय एवंविहधम्मोवएसदाणमरिहंति, सम्मं च कयं तुम्भेहिं जं नियचरणकमलमुद्दाविनासेण पवित्तीकयमिमं मह गेहं, चक्खुक्खेवेण य अणुग्गिहीयमिमं मह कुटुंम्ब, एत्तियमेत्तेण वि पावपंकपडहत्थाओ निच्छिन्नं व मन्नामि भवनवातो अप्पाणं ति । गुरुणा भणियं-भद्द! नियति निप्पचूहाई गुरूवाट्टाई धम्मकिच्चाई । जनप्पिएण जंपियं-भयवं! तुम्ह प्पसाएण नि ढाई एत्तियकालं, संपयं पुण संदेहदोलाधिरूढाई व नजंति । भगवया भणियं-कहमेयं ? ति । ततो जन्नप्पिएण मुणिणो पाएसु पाडिओ सुरप्पिओ, सिट्ठो य, जहा-भय! एस अम्ह पुत्तो असेसगुणसंगतो, विसेसओ उर्दग्गसोहग्गेण सुमित्तेणं व पडिवो, तबसेण य पुरसुंदरीहिं इतो तओ सैकडक्खविक्खेवं खोभिजमाणो जइ वि संपयं १ 'भल्पहासः' हास्यविरहित: 'भारमभासः' भात्मज्ञः इति वा ।। २ दुवं खं०॥ ३ पापपपूर्णा निस्तीमिव मन्ये भवार्णयात् ॥ ४ नियूंढानि ॥ ५ "यए का सं० ॥६"दयलो" सं० प्र० ॥ ७ सकटाक्षविक्षेपं क्षुभ्यमाणः ॥ ८ "णो वि जद संप खं० प्र० ॥ AKAMACEAERRENATAKAA%%ANSAR
SR No.009701
Book TitleKaharayana Koso
Original Sutra AuthorDevbhadracharya
AuthorPunyavijay
PublisherAtmanand Jain Sabha
Publication Year1944
Total Pages393
LanguageSanskrit
ClassificationDictionary
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy