________________
इति स्वतुल्य द्रविणापहारे, दुःखं परेषामपि लक्षयित्वा । स्वमेऽपि नैवान्यधनापहारबुद्धिं विदध्याद् विबुधः कदाचित्
॥ ४ ॥ इति श्रीकथारत्नकोशे तृतीयाणुव्रतगुणचिन्तायां फरसरामकथानकं समाप्तम् ।। ३६ ।।
॥
देवमहरिविरहओ कहारयणकोसो।। विसेसगुमाहिगारो।
स्थूलमैथुनविरतौ
सुरप्रिय| कथानकम्
३७। मैथुनविरतेः स्वरूपम्
॥२६
॥
पाणिवहाँइनिवित्ती सोहं पाउणइ जं विणा नेव । मेहुणनिवित्तिविसयं तं तुरियमणुवयं वोच्छ मिहुणस्स कम्म मेहुणमहम्मकम्माण मूलपारंभो । थंभो य दुग्गदुग्गइबहुभूमियगरुयगेहस्स
॥ २ ॥ मेहुणसनाभिरओ नवलक्ख बहेइ सुदुमजीवाणं । तैत्तायकणयनलियापवेसनाएण पयडमिणं
॥ ३ ॥ जो एत्तो विरयमणो तं देवा वि हुनमंति भत्तीए । सिज्झंति मंत-विजा य तस्स दूरं दुसज्झा वि ॥४ ॥ पाणिवप्पमुहाणं उस्सग्ग-ऽववायतो अणेगंतो । दिट्ठो न मेहुणे पुण रागाईणं हि सम्भावा
॥ ५॥ कुणउ तवं पढउ सुयं भुंजउ तरुपडियपंडुपत्ताई । जइ महई मेहुणं तो सो न मुणी केवलं वसणी जे के जयम्मि गया परं पसिद्धिं च परममभुदयं । पञ्जन्तं वा परमं तं मेहुणचागमाहप्पं ।
॥ ७ ॥ पासम्मि नेव सप्पइ सप्पो दूरं सरंति य पिसाया । डकारडामराओ वि डाइणीओ न बाहिति
॥८ ॥ १ 'हाउ नि सं० प्र० ।। २ अधर्मकर्मणाम् ॥ ३ ततायःकनकनलिकाप्रवेशज्ञातेन ॥ ४ कासति ॥ ५ जतं वा सं० प्र० ॥ |६ बाधयन्ति ।
॥२६॥
XACCRHAARAKASCAMERASNORNSARKAXAXACAN
SACARRANA%A4%AKSARASACRONACHARACHAR
दुट्ठा चि हु अणुकूला हवंति पसमंति दुनिमित्ताई। मेहुणविरंयमणाणं नरसीहाणं किमिह चीजं? ॥९॥ पडिपुनभनिरया लहंति मणवंछियं किमच्छरियं । परदारवजिणो वि हु अअंति सुहं सुरपिउ ॥१०॥
तहाहि-अस्थि मगहाविसयप्पहाणं रायगिहं नाम नयरं । जं च अणवरयजयगुरुवीरजिणविहरणपसंतमारि-दुन्भिक्खाइदुक्खनिवह, निस्सीमसम्मत्तगुण विम्हइयसुरवइस लहियमहारायसेणियसच्चरियकुसलथेरनरं, निदरिसणं व सेसनयराणं, ठाणं व अच्छरियाणं, उप्पत्तिपयं व धम्मस्स । तत्थ य वत्थत्वो तिवैग्गसंपाडणपहाणवावाराणुगओ महुसूयणो व निग्गहियनरयावाओ सुदरिसणसमलंकिओ य जनप्पिओ नाम बंभणो अहेसि । जेण य पहासगणहरस्स पबजोवगयस्स समीवे 'बंधवो' त्ति संसारियपडिबंधमुव्वहंतेण भावसारं पडियन्त्रो महावीरजिणो देवबुद्धीए, सुतवस्सिणो य गुरुत्तणेण, सहायरमणुव्वयाइधम्मपडिवालणपरो य अच्छई। तस्स य वासिङ्कसगोत्ता जन्नजसा नाम भजा । पुत्तो य पुचजम्मबाल-गिलाणाइपडियरणावञ्जियसुकयसंभारो सुरप्पिओ ताणं । कलाकोसल्लेण देहोवचएण उदग्गसोहग्गगुणेण य वड्डिमणुपत्तो, परिणाविओ य अणुरूवकुलप्पसूर्य दुहियरं एसो।
अवरवासरे य देववंदणस्थमागच्छंतो धम्मगई नाम सुतवस्सी ओहिन्नौणमुणियभूय-भविस्स-बट्टमाणो भगवया पहा
१'रइम' सं० ॥ २ अनवरतजगद्गुरुचीरजिनविहरणप्रशान्तमारिदुर्भिक्षादिदुःखनिचई निस्सीमसम्यक्त्वगुणविस्मितसुरपतिलापितमहाराजश्रेणिकसनरितकुशलस्थविरनरम् ॥ ३ त्रिवर्गसम्पादनप्रधानण्यापारानुगतः ॥ ४ मधुसूदनपक्षे निगृहीतनरकासुरापाय: सुदर्शनाख्यचकालतच, अन्यत्र निगृहीतनरकगत्यपायः सम्यग्दर्शनाल तथ ॥ ५ अवधिज्ञानज्ञातभूतभविष्यमान: ॥