SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ स्थूलादच विरतौ फरुसरामकथानकम् ३६ । देवमदसरि-ॐ डारिहत्तणेण य चोरिकभावाओ भंगो चेव, तहावि 'मए वाणिजमेव कयं न चोरिक' ति बुद्धीए बयसावेक्खत्तणेण लोए य विरहओ 'चोरोऽयं ति ववएसाभावाओ अइयारो एसो त्ति ३। तहा कूडतुलाइववहारो तप्पडिरूवयाववहारो य परवंचणेण परधण- | गहणातो मंगो वेव, केवलं 'खत्तक्खणणाइरूवं चेव चोरिक, कूडतुलाइ तप्पडिरूवं च वाणिजमेवेयं ति बुद्धीए वयरक्खणुञ्जकहारयण यत्तणेण अइयारो चेव त्ति ४ । ५ । अहवा तेनाहडगहणाइणो पंच वि फुड चोरिकरूवा चेव, केवलं अइक्कम-वइकमाईहिं वा कोसो॥ पगारेहिं कीरमाणा अइयारत्तेण भवंति । विसेसगु इय पंच वि अइयारा परिहरियव्वा वयं पवनेण । फेलिहुजलो वि हु पडो कलंकिओ सोहए न तहा ॥१॥छ । माहिगारो। इमं च सम्मं गुरुमुहाओ तुमए निसामिऊण भावसारं जावजीवं दुविहं तिविहेण पडिवन्ना अदत्तादाणनिवित्ती, अणुसासिओ य गुरुणा, गतो तुमं नियगेहं, जहोवइट्ठाणुढाणपरो य कालमइलंघेसि । जायाओ य अट्ठ धूयाओ, विसनो चित्तेणं, कालकमेण जहारिहं परिणावियाती समाती । नवरं तदुत्तरोतराणवरयकिचकरणेण चेव गयं गेहसारं । एवं च निद्धणीहूओ तुमं । ततो विसीयमाणगिहजणावलोयणेण मंदीहूया धम्मवासणा । 'कह दवमजियेच ?'-न्ति जातो सि तदेगचित्तो। अग्नया हट्टनिविट्ठस्स तुह तन्निवासिणों तकरा अनत्थ खत्तक्खणणाइणा कंस-दूसाइ घेत्तूर्ण उ[व]ट्ठिया काणकएण ॐा दाउं । 'भृरिलाभसंभवो' ति गहियं तुमए । 'चोरिक्कमकुणंतस्स को एत्थ दोसो ? त्ति जाओ पढमाइयारो १। अह तैविकय[स]मुवलद्धभूरिलामेण तुमए लोभाभिभूयत्तणेणाविभावियविरहमालिन्नेण भणिया ते तकरा-अरे! १ स्फटिकोजावलोऽपि हि पटः ।। २ यवं ? ति प्र. ।। ३ तहिकयसमुपलम्धभूरिलाभेन ॥ ॥२५॥ किमेवमच्छह ? न गच्छह चोरियं काउं ? जइ मे कुटुंबाइ सीयइ ता अहमुद्धारगाइणा भलिस्सामि, आगयं च तुम्ह मोसं अवसं विकिणिस्सामि त्ति । एवं च जंपिरस्स उवडिओ बीतो अइयारो २। इओ य तनयरीनिवासिणो राइणो जाओ सीमालरन्ना समं विक्खेवो । कयचाउरंगवलसंवाहा य दो वि ठिया पंचजोयणंतरियाए महीए । धन्नाईणमपवेसा महग्घीभूयं सर्व सीमालराइणो खंधावारे । अस्थि य इयररनो सिविरे पउरधणकणाइप्पवेसो । केवलं राइणो निसेहो-न केणइ अप्पणो कुसलकामिणा सीमालसेने धनाइ नेयत्वं ति । इमं च सोऊण वि तुम अविगणिय उभयभवियावाओ पट्टिओ धन्नाइसमेओ रयणीए । वच्चंतो य पावितो अंतरे निउत्तेहिं रायपुरिसेहि, उवणीओ रनो, सबस्समादाय मुको सरीरमितेण । एवं च तइओ अइयारो अवाओ य संपनी एयस्स ३ । अह अवहरियसव्वस्सो लजाए सेनमज्झे अच्छिउमसकंतो संकंतो एगं कुग्गामं । तत्थ वि ववहारविसुद्धीए अनिवतो चेव चउत्थमइयारभारमणवेक्खिय कूडतुल-कूडमाणेहिं ववहरिउ पयट्टो सि ४ ।। तत्थ वि अविसिटुं पि धन-घयाइ विसिट्ठधनाइमीलणेण तप्पडिरूवं काऊण ववहरतेण अंगीकओ पंचमो वि अइयारो ५। एवं अजियमाणो वि अत्थोऽवस्सं वरिसावसाणे चोर-जला-ऽनल-नरिंदाइउवद्दवेण 'अनायावञ्जिओ' चि वच्चइ खयं, तह वि तुम केचिरं पि कालं वट्टिय पजंते तस्सऽइयारनियरस्स आलोयण-निंदणाइ अकाऊण मओ उववन्नो किचिसियसुरेसु । तत्तो चुओ संपर्य एस ऍवभवकयसाइयारादिभादाणविरइदोसेण अञ्जियंतरायवसओ पणट्ठसवदवाइसंचओ बद्दसि ति ॥ छ । १ बीओ अप्र० । द्वितीयः ॥ २ अन्यायावर्जितः ।। ३ पूर्वभवकृतसातिचारादत्तादानविरतिदोषेण अर्जिताग्तरायवशतः ॥ *MACHAMASRAECSEARC554CCASIA KORERAKARSACES
SR No.009701
Book TitleKaharayana Koso
Original Sutra AuthorDevbhadracharya
AuthorPunyavijay
PublisherAtmanand Jain Sabha
Publication Year1944
Total Pages393
LanguageSanskrit
ClassificationDictionary
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy