SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ देवमसूरिविरइओ 496464 कहारयणकोसो । विसेसगुजाहिगारो। स्थूलमृषाविरतौ सागरकथानकम् ३५। किमहं करेमि फेडेमि देमि घाएमि बा जियावेमि ? । चिरकयकम्मणुरूवो सन्बो चिय मज्झ वावारो ॥ १४ ॥ तो चिंता झाणगओ किं पुण पुर्व मए कयमकिचं ? । मलाविद्धं जूयं अह पेच्छइ वैच्छवालभवे ॥१५॥ संहरियकोवपसरो तयणु महप्पा मुणी स मंडव्वो । सकयं सोढचं चिय भावतो पसममल्लीणो __ इय भद्द ! मुंच चौमोहवूहमवरे भवम्मि विहियाण । सुकयाण दुकयाण य नो छुट्टइ देवराओ वि ।। १७ ।। ता सबहा जहट्टियं वक्खाणितस्स वेयेवकं न दोसलेसो वि महाणुभावस्स पब्वयगस्स, न य तकयपद्माणस्स वसुराइणो त्ति । इमं च सोचा मुहुममइविमरिसियकसमझेण जंपियं सागरेण-रे मुद्ध! अलमलं तुह विचारेण, जत्थ जीववहो अलाहि तेण वक्खाणेण, किंच जइ ते असच्चभासादोसवंतो न हवंति ता किं तकाले चिय अणत्थं पत्ता ? जे वि चोरिकाए कारिणो तकाले वावाइजंति ताण वि पुष्वकालियं को वि नै कम्ममुकित्ता किंतु तक्खणकयं चोरिकमेव संसह ति । इमं च गुरुकम्मयाए न मणागम[वि पडिवन्नं अग्गिसिहेणं । 'किं इमिणा सुकवाएण?' ति पयंपमाणो बाढममरिसियमाणसो ज्झड त्ति अवकतो सो तस्स समीवाओ। ___सागरो पुण समुप्पन्ननिम्मलपन्नाइरेगो पवड्वन्तसद्धम्मकम्माभिरई लोयमुहातो निसामिऊण [वइरसेण]सूरीणमागमणं गतो तयंतियं, पडिओ पाएम, विनविउं पवत्तो य-भयवं! पुर्व मए सुवेलाए पुरीए अमच्चस्स सपुत्तस्स तुम्मे धम्म १यूकाम् ॥ २ वत्सपालभवे ॥ ३ भावयन प्रशममालीनः ॥ ४ व्यामोहव्यूहम् ।। ५ वैदवाक्य ॥ ६ सश्ममतिविमुष्ट कार्यमध्येन ॥ ७ च्यापायन्ते ।। | ८न कम्म प्र० ॥ ९ शुष्कवादेन ॥ १० दृश्यतां पत्रम् २४२ पृष्टम् २ ॥ ॥२४९॥ CASANSKRISRUST HASHANAMANCHAORASAALKRICONICACACAXCIAS ॥२४९॥ 4G उवदिसंता बंदिया पज्जुवासिया य, तहा पवनो य जीववहनियमो, संपयं च अलियवयणनिवत्ति काउमिच्छामि, अतो तस्सरुवं साहेहि ति । सूरिणा भणियं-निसामेसु, धूलमुसावायस्स य विरई वीयं अणुव्वयं तस्स । विसओ कन्ना-गो-भू-नासाहर-कूडसक्खेज कन्ना दुपयं गो चउप्पयं च अपयं वम् य भूमी य । दो सगैए चिय भेया इह बजइ पंच अड्यारे ॥ २ ॥ सहसा अब्भक्खाणं रहसा य सदारमतमेय च । मोसोवएसमवरं वजह तह कूडलेहं च ॥ ३ ॥ सहसा अविभाबित्ता अब्भक्खाणं असंतदोसाणं । आरोवणं हि जारो चोरो व तुमं हि इच्चाइ ॥ ४ ॥ रह एगंतो भन्नइ मंतन्ते तत्थ पेच्छिउं कोइ । अभक्खाइ जहेते रायविरुद्धाई जंपति नियभजाए एगंतभासियाई कहेइ अन्नेसिं । एवंरूवो हि सैंदारमतभेतो विणिहिट्ठो मोसं अलियं भन्नइ तं अन्नं सिक्खवेइ के पि नरं । इममेयं च वएजसु एसो मोसोवएसु ति ॥ ७ ॥ कूडेहिं असम्भूओ लेहो वन्नावली लिहणरूवो । तस्स करणं विहाणं अइयारो पंचमो एस नणु अब्भक्खाणं अविजमाणदोसाभिहाणतेण पचक्खायं चेव ता कह न भंगो ? जमेचं अइयारो कित्तिजह ? । सचं । जया परोवधायगं अणाभोगाइणा भासह तया तहाविहसंकिलेसाभावेण वैयसावेक्खयाए न भंगो, परोवधायहेउत्तणतो य १ निवित्ति प्र० ॥२ "मीए खं० प्र० ॥ ३ गय चि प्र दी स्वगती ॥ ४ स्वदारमन्त्रभेदः ॥ ५ बदमैच च वः ॥ ६ एसो त्ति प्र० ।। ७ व्रतसापेक्षतया ।। स्थूलमृषाविरते. स्वरूपं तदतिचारास्तन्द्रकातिचारयोः स्वरूपं च ASSWER
SR No.009701
Book TitleKaharayana Koso
Original Sutra AuthorDevbhadracharya
AuthorPunyavijay
PublisherAtmanand Jain Sabha
Publication Year1944
Total Pages393
LanguageSanskrit
ClassificationDictionary
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy