SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ देवभरि विरइओ कहारयणकोसो ॥ सम्मत्तपडलयं । सम्यक्त्वाधिकारे नरवर्मनृपकथानकम्। निरुवमरूबोहामियमयरद्धयकित्तिणो जणा एगे। संइ दिति लोयलोयणकुमुयवणाणंदर्मिदु व ॥ ५९॥ अन्ने य सास-जर-कास-को-खयखुनखीणसवंगा । निवेयमपुवं दिति वैत्तसवणे सपिउणो वि ॥ ६० ॥ पीणपओहरहरिणच्छिपरिगया गीयमाणगुणनियरा । जम्मग्गिरदिन्नधणा एगे विलसंति जाजीवं ॥ ११ ॥ अवरे य -दुचिट्ठपंसुलीदिनकडयडाडोवा । ओवाइयमग्गियमच्चुणो य चिट्ठति झुसिरघरे ॥ ६२ ॥ इय तुल्लमणुयभावे वि मिनभिन्नोवलद्धसुह-दुक्खं । न घडइ जयवइचित्तं धम्मा-ऽधम्म विणा सम्म ॥ ६३ ॥ ......मणुट्ठाणमिमाण साहगं सुद्धबुद्धिणा नेयं । नजइ य तं च सत्थत्थकुसलह्यिसुगुरुवयणाओ ॥ ६४ ॥ सुगुरू वि गेरुयचिरभवसमुवञ्जियसुकयपगरिसवसेण । गवि सुगविट्ठो चिंतामणि ब कद्वेण दडवो एवं परिभावितस्स तस्स पाओसियं नरिंदस्स । पलयघणगजियं पिवं गंभीरं वञ्जियं तूरं ॥६६ ।। अह ईसिंचलियसुललियपंकयदलैदीहरच्छिणा रना । सव्वजणोऽणुनातो कयप्पणामो गओ सगिहं ॥६७ ॥ एत्थंतरम्मि सिररइयपाणिकोसो नमंसिउं राय । विनविउं पारद्धो पडिहारो देव ! निसुणेह ॥६८॥ १ निरुपमरूपाभिभूतमकरध्वजकीर्तयः ॥ २ सदा ॥ ३ कोट्ठक्खयक्खुन्न प्रती ॥ ४ वाधिवणे स्वपितुरपि ॥ ५ यन्मार्गणशीलदत्तधनाः ॥ ६ रुट्टदुचिट्ठ प्रतौ। कष्टदुधेटपांशुलीवत्तकडकडाटोपाः । उपयाचितेन मार्गितगृत्यक्ष तिष्ठन्ति शुधिरहे ॥ ७ जगवैचित्र्यम् ॥ ८ ज्ञायते च तब शास्त्रार्थकुशलहितसुगुरुवचनात् ॥ ९ गुरुकचिरभवसमुपार्जितसुकृतप्रकर्षवशेन ॥ १० 'गवि' पृश्न्याम् ॥ ११ पिव इति इवार्थकमव्ययम् ॥ १२ ईषचलितसुललितपकजदल दीक्षिण ॥ १३ दलंदी प्रती ॥ १४ जणाणु प्रती ।। ॥ ४ ॥ SAHASRAKASHAKAKAREERSTARAKASHAKA4%ARAKARAN C विजयवती राजधानी नरवर्मनृपः एत्थेव जंबुदीवे भारहवासम्मि वासवपुरि छ । रम्मा मागहविसयस्स तिलयभूया अदिट्ठभया ।। २८ ॥ अस्थि समत्थदिसामुहपत्तपसिद्धी समिद्धजणनिवहा । विजयवई नाम पुरी पउरागर-नगरपरिकिना ॥ २९ ॥ नक्खत्तपंतिनिवडणभएण उत्थंभणथमिव विहिओ। तुंगो पागारो सहइ जीए कविसीसयसणाहो ॥३०॥ हिमगिरिगुरुबहुसुरघरबहुईसरदसणोवलोभेण । परिहा तुंगतरंगा गंग व जहिं बर्हि भाइ ॥ ३१ ॥ जत्थाऽऽउहे चिय गया सुमणोबंधो य मालियघरेसु । आरूढगुणे य धणुम्मि परवहो न उण लोएसु ॥३२॥ तव-दाण-नाणवावारमैग्गदीसंतसंत-सुइलोया। संययमहा [जा ] सोहइ कैयकयजुगनिश्चवास छ ॥ ३३ ॥ पालेह तं च पणमंतमंति-सामंतलीढपयपीढो । नरवम्मनिवो जयसिरिकरेणुगाऽऽलाणथंभो व ॥ ३४ ॥ जो सयलकलाकोसल्ल-चाग-सत्थत्थबोहपमुहेहिं । सुगुणेहि सेसभूमीवईण निसर्ण पत्तो ॥ ३५ ॥ विणयनया तत्तो च्चिय विणिग्गया निच्छिय अहं मन्ने। पयईण पालणा वि य तत्तुल्ला जं न अन्नत्थ ॥.३६ ॥ वरवस्थमंडणाओ पयाओ जे तस्स तं किमिव चोजं? । मुत्ताहारसुयभूसियाओ जस्सऽरिवहुओ वि ॥३७ ।। १ प्रचुराकरनगरपरिकीर्णा ।। २ 'यत्र' यस्यां पुयों आयुधे एवं 'गदा' गदाख्यं शस्त्रं वर्तते, न तु लोकेषु 'गदाः' रोगा दृश्यन्ते । 'सुमनोबन्धः' पुष्पाणां बन्धो -विदुषां बन्धो दृश्यते । 'परवध:' शत्रुवधः 'आरूढगुणे' सप्रत्यचे धनुष्येचावलोक्यते, न पुनः आरुटगुणेषु-प्राप्तगुणेषु लोकेषु 'परवषः' अन्यप्राणिवधी विलोक्यत इति ।।३-मग्नश्यमानसत्शुचिलोका ॥ ४ 'सततमहा' निरन्तरोरसपवती 'सततमखा वा' निरन्तरयागमयी ।। ५ कृतकृतयुगनित्यवासा ।। ६ वाग:-दानम् ॥ ७ अहम्मन्ने प्रती ॥ ८जन्न प्रतौ ॥ ९आचर्यम् ॥ १० अत्र लिष्ट विशेषणेन विरोधः प्रतिपाद्यते, तथाहिकथं रिपुषवः मुक्ताहारैः अंशुकैथ भूषिता भवन्ति? इति विरोधः । तत्परिहारपक्षे तु-मुक्तानां हारतुल्यः-पष्टिसमैः अश्रुभिः भूषिता इति ।
SR No.009701
Book TitleKaharayana Koso
Original Sutra AuthorDevbhadracharya
AuthorPunyavijay
PublisherAtmanand Jain Sabha
Publication Year1944
Total Pages393
LanguageSanskrit
ClassificationDictionary
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy