SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ ॐ देवमहरिविरइओ कहारयणकोसो।। विसेसगुबाहिगारो। अ२४५॥ महुवणिएणं । तओ सो कइवयसहाइसमेओ दस करमे धनाइभरिए काऊण पट्टिओ खंधावारं । मग्गे य वच्चंतस्स चरणहूँ प्रथमाणुमुका विणासिया तिनि करभा केसरिणा । 'किमित्तो कायई ?' ति आदनो मह । भणिओ य सहाइजणेण-किमेवं भो! व्रते पाउलो चिट्ठसि ? मयकरभभारं अवरेसु खिविऊण किं न पयाणयं देसि ? त्ति, न हि एत्तियमितेण किं पि किलामिजंति ?। यज्ञदेवततो लोभाभिभूयत्तणेण अविभावियवयाइयारो तदुवदंसियठिईए समहियभारारोवणं काऊण करभेसु गओ समीहियट्ठाण, कथानकम् विणिवट्टियं भंड, सिद्धको य नियत्तो सं ठाणं । नवरं अइभारपच्चइयहिय यतोडपीडापरिगया कालकमेण पत्ता पंचत्तं ३४ । करभा । एस इह भवे य अणत्थो ति । अइमारे त्ति गयं ४ ॥ छ । भोञ्जवोच्छेए पुण गंधारविसए पंडयाभिहाणगामे अणुवयधरो धरो नाम वणिओ हट्टवाणिजेण निबहइ । खेमिलाभिहाणो य से भोज्यव्यवकम्मयरो हट्टोवविट्ठस्स पाणियाइसमप्पणेण उवढुमे वइ, तहाविहगिहकजे य पेसिओ बच्चइ । अनया य जायं दुब्मिक्खं, च्छेदे खीणा लोयाणं धण-धनसंचया, महग्धीभूयं धनं, सीयंति अञ्चतं पच्चंतवासिणो जणा साँग-पत्ताईहिं य पाणवित्ति कप्पंति । धरकथा अन्नया एगो गामनिवासी पुरिसो दम्मतिगं गहाय आगतो घरसमीचं भणिउं पवत्तो-दम्मतिगस्स धनं देहित्ति । ततो दम्मे घेतण धरेण भणितो खेमिलतो-अरे! इमस्स दम्मतिगस्स लब्भं धनं देहि ति। तेण वि वैक्खित्तचित्तत्तणेण चउदम्मदेयं धनं दाऊण विसजिओ गामीणो । जाए य वियालसमए जाव धरो दिणाऽऽय-वयलेक्खयं करेइ कम्मयरेण समं ता न पुजा १ चारोचरणार्थमित्यर्थः ॥ २ अविभावितत्रतातिचारः ॥ ३ अतिभारप्रत्ययिकहदयत्रोटपीडापरिगताः ॥४ सग्गप प्रती। व्याशिमिरा ६ पूर्यते ॥ CH २४५ ॥ 442 4545454SAKAAREER एगो दम्मो, कणा य थोवा दीसंति त्ति पुच्छिओ कम्मयरो-केत्तियं तए तस्स धनं दिनं १ ति। तेण जंपियंचउण्हं दम्माणं ति । 'आ पाव ! सुट्ठ मुट्ठो है' ति परुद्वेण धरेण निसिद्धं से भोयणं । अइछुहालुयत्तणेण कहासेसीईओ खेमिलतो । भुजवुच्छेय-न्ति गय ५॥ छ । इय भो महायस ! इमे पंचऽइयारे वि जाणिउं सम्मं । वजेजा निरवज वयगहणविहिं समीहंतो ॥१॥ वयसावेक्खत्ते च्चिय अइयारत्तं इमाण विनेयं । तन्निरवेक्खत्ते पुण भंगो चिय निच्छिय नेओ ॥ २॥ अइयारभीरुएण य कम्मयराई तमेव धरियर्छ । जे आणाए वट्टइ निश्चं कियेसु सभयं च ॥ ३ ॥ सिसुमाइसिक्खणत्थं कहिंचि बंधाइ कीरमाणं च । तह कायर्व जह सो पलीवणाइसु पलाएजा ॥४॥ कोहाईणमभावे एवं गोपुच्छमाइछेदे वि । रोगपडियारहेउं कीरते नस्थि अइयारो काइणा वहे वि हु मम्मट्ठाणातो अनहिं अदोसो । सिक्खाहेउं खणमित्तमेव भोयणअदाणे वि ॥६ ।। एवमइयारकालुस्सविरहियं हियमसेससत्ताण । पढम अणुबयमिमं चरिउं जुत्तं सुहेसीणं एवं गुरुणा सिट्टे वेरग्गावनमाणसेण जहुदिहूँ पडिवन इमं जावजीवं पि जन्नदेवणं । चित्तभंतरवियरंतपुव्वुत्ताणुसएण पिउ-भाईहिं भणिजमाणेण वि न सिवदेवेणं । वंदिऊण य ते मुणिं गया जहागयं । ___ अह पुव्वुद्दिट्ठा सा सेणावइसुया जंकिं पि लग्गविसेसमाइऊण परिणीया संधिवालसुएण, नीया य नियघरं । निसामिय१ "हाविसे प्रती । मृत इत्यर्थः ॥ २-३ वेक्खेत्ते प्रतौ ॥ ४ कम्बिकादिना ॥ ५ लपविशेषम् आदाय ।। KAYAKAAHARASHAKAKARMA व्रतस्य विशुद्धिः अतिचार भनौ यतना च ॥ ७ ॥
SR No.009701
Book TitleKaharayana Koso
Original Sutra AuthorDevbhadracharya
AuthorPunyavijay
PublisherAtmanand Jain Sabha
Publication Year1944
Total Pages393
LanguageSanskrit
ClassificationDictionary
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy