SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ देवभद्दसूरिविरइओ कहारयणकोसो ॥ सामन्नगुमाहिगारो । ॥२३८॥ मुद्दारयणजलेण अहिसित्तो । सुत्तेसु य तं जलं पक्खित्तं । खणंतरे अणष्पमाहप्पयाए देवयामुद्दारयणस्स, सावसेसयाए जीवियवस्स, सुत्तपबुद्धी व उडिओ रायपुत्तो । परितुट्टो राया समं पउर-पहाणजणेण, बेहतमंडणं पि अइहवालंकारत्तणमुवगयं वहूजणस्स उच्छलितो साडुवातो सुलसस्स महाविभूईए पविडो राया नयरिं, जायं महावद्भावणयं । पूइतो रना महया आयरेण पवरालंकारसारचीणंसुयाइदाणेण सुलसो, पुच्छितो य—वच्छ ! को तुमं ? कत्थ वा वससि १ ति । सुलसेण भणियं -देव ! सो अहं जो तुम्ह पायपुरओ कम्मयरो वि पुत्तो व हेमप्यभसेड्डिणा तावसदिक्खं पवअंतेण गेहसारद्धस्स सामिचेण ठवितो, इहेव वसामि त्ति । तो नरवइणा सरिऊणं विणयवृत्तंतमइयमेयस्स । संजायपक्खवाएण जंपियं भद्द ! तेणेव एवंविपरमाइसयरयणरयणायरो तुमं भवसि । नहि अविणीया सुमिणे वि भायणं कुसलसिद्धीण तावच्छ ! निविसको सँक्काओ वि हु भयं अकुणमाणो । वट्टसु समीहियत्थेसु तुज्झ मह संतियं सवं इय नरवइणा पेमाणुबंधबंधुरगिराहिं जणपुरतो । उबवूहिओ समाणो सो नियगेहूं उबगतो ति तहिं च सवन्नुपायप्यापरो परमसावगवित्तीए पइदिणं जइजणं सुखसंतो कालमइलंघेइ । अनया तेण महाणुभावेण १ * * एतचिमभ्यवर्त्ती पाठोऽसम्बद्ध आभाति । प्रतौ वर्त्तत इत्यत्र उपक्षिप्तः ॥ २ वैधव्यमण्डनमपि अविधवालङ्कारत्वमुपगतम् ॥ ३ साधुवादः ॥ ४ खात ॥ ५ण यचिणवु प्रतौ ॥ ६ एवंविधपरमातिशयरत्नरत्नाकरः ॥ ७ शकादपि ॥ 11 8 11 ॥ १ ॥ ॥२॥ ॥ ३॥ काऊण भोयणं गतो साहुसमीवं, पडिओ तच्चरणेसु दिन्नासीसो आसीणो भूमिगलम्मि । 'भवपयह' ति पुच्छिओ साहुणा - भद्द ! कत्तो आगमणं १ ति । तेण जंपियं—भयवं ! बिजयपुरीहिंतो केयविकयत्थं गामं पत्थिओ म्हि, अजं च 'तित्थभूयं तुम्ह पायपउमदंसणं जायें' ति पत्तजीवियफलो संबुत्तो, 'दुलहं जो तुम्ह दंसणं' ति पत्थुयत्थं पि उज्झिय तुम्ह वयणं सोउं समीवमुवागतो य । 'अॅत्थितगुणसंगतो' त्ति साहुणा वि पारद्धो धम्मो उवहसिउं, जहा आरियदेसो पुरिसत्तणं च सुंदरकुलं सुजाई य | आरोग्गमणहदेहत्तणं च चिरजीवियवं च गुणगुरु गुरुसंजोगो सद्धा सद्धम्म कम्मविसया य। विरई य पाववावारगोयरा मोहमहणं च अइभीमभूरिभवभमणभायणाणं न नूण मणुयाणं । गुरुकम्माणं संभवइ एरिसी धम्मसामग्गी ता तुज्झ महायस ! सयलकुसल कहाणभायणत्तेण । इय सामग्गीजोगे काउं धम्मुजमो जुत्तो धम्मो य होइ सम्मं पावद्वाणाण निचचागेण । जीववहा ऽलिय- पररित्थ-इत्थिसंगाण चैव जैतो पंच वि इमाणि दुग्गहपयाणपत्थाणचि जयत्राणि । सुगहगमपउणपयवी निरोह निवित्ररपरिहाणि सुहसाहिनिवहयवहसमाणि सुदुरंतदुरियदाईणि । वज्जेज वजघातोवमाणि भवभीरुओ दूरं एयाण वजम्मिं विवजितो चिय भेवुब्भवो भुज । निब्बुसिरी वि करकमलकुहरमलिणिव उवणीया १ भव्यप्रकृतिः ।। २ कयविक्रयार्थम् ॥ ३ भूयः ॥ ४ अर्थिश्वगुणसङ्गतः । ५ पापव्यापारगोचरा ॥ ६ णभोयणेणं प्रतौ ॥ ७ यतः । प्रयाणप्रस्थानविजय तूराणि सुगतिगमप्रगुणपदवी निरोधनिर्विवर परिपाणि ॥ ९ भवोद्भवः भूयः । निर्वृतिश्रीरपि करकमलकुद्दरम् अलिनी इव ॥ ८ दुर्गति 11 2 11 ॥ २ ॥ ॥३॥ ॥ ४ ॥ ॥ ५ ॥ ॥ ६ ॥ 11 99 || ॥ ८ ॥ *% *%* र विनयगुणे सुलसकथानकम् ३३ । ॥ २३८॥
SR No.009701
Book TitleKaharayana Koso
Original Sutra AuthorDevbhadracharya
AuthorPunyavijay
PublisherAtmanand Jain Sabha
Publication Year1944
Total Pages393
LanguageSanskrit
ClassificationDictionary
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy