SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ पैशुन्यविपये धनपालबालचन्द्रयोः कथानकम् देवभद्दसूरि- बलि-दीवयाइपूयापब्भारेण संभाविऊण 'देवि! तुह पायप्पसायातो उवलद्धवरो चेव भुंजिस्सामि' ति निच्छयं काऊण विरइओद्र पडितो तीए पुरओ पाडिचरणेण । मेसितो य रयणीए अहं दसमोववासा[चसा]णे । कहं चिय?एगत्तो करयलतालतालणुचालकालवेयालं । अन्नत्तो डकारुकडामरं डाइणीडमरं ॥१ ॥ कहारयण एगत्तो कयकिलिकिलिरवभीसणभूय-पूयणाचकं । अवरत्तो दिट्ठीविसभुयंगगुरुभोगभंगभयं कोसो।। ॥ २॥ अन्नत्तो चटुलजलंतचुडलियाफारपसरियफुलिंगं । अवरत्तो य विडंबियमुहधावियगरुयपंचमुह सामनगु इय एवंविहमवलोइउं पि भीमं विभीसियानिवहं । ईसिं पि जा न भीओ ता तुट्ठा देवया सहसा ॥४॥ जाहिगारो। नीहारखीरधवलं एगावलिहारजुगलममैलपहं । मज्झं समप्पिऊणं सप्पणय भणिउमादत्ता । ॥२२॥ पुत्त! किलिट्ठो कालो पडिपुन्ना नेव पुन्नसामग्गी । अवहारकारिणो वंतरा य ता जाहि तुममेतो ॥ ६ ॥ कायंदीए पुरीए कस्सइ लहु सुकयसालिणो वणिणो । देसु इमं हारदुगं रक्खिस्समहं अवायं ते इय तीए भणिएणं दिनो एगो इहेव बीओ य । एसो तुह उवणीओ जं जोग्गं तं लहं देस ॥८ ॥ तो धणपालेणं नियमईए नियमित्तु मोल्लमेयस्स । एगते चिय दिना दस उ सहस्सा सुवनस्स ॥ ९ ॥ विप्पो गओ सठाणं धणपालेण वि य हरिसियमणेण । खित्तो रयणकरंडे रुइरो एगावलीहारो ॥ १० ॥ दूट्टिएण दिट्ठा कहं पि कंतिच्छडा य हारस्स । छिड्डालोयणरुदणा मित्तणं बालचंदेण । ॥ ११ ॥ १ कारोस्कमयारम डाकिनीकलहम् ॥ २ चटुलवलदुल्कास्फारप्रसृतस्फुलितम् ।। ३ अमलप्रभम् मयं समय ।। ॥२२॥ HAKAASARASHARASISARKARISHNAKOSHWARENT हुँ नायं धुवमेसो चोराहरिउ ति होहिही हारो । काणकरण गहिओ तेणेच घरेककोणम्मि ॥ १२ ॥ इहरा अम्ह समक्खं पिकिं न गहिओ? ति कलुसिओ बाद । हिययंतो सो मित्तो दूरे धरिओ ति सविसेस ॥ १३ ॥ धणपालो वि विसजियविप्पो खणंतरेणाऽऽगंतूण आसीणो पुवासणे । 'मा दूरीकतो कुवितो होहि' ति सायरमुल्लविओ बालचंदो-भो वयस्स ! किं पि कहियवं परं अपत्थावो त्ति खणंतरेण साहिस्सामि ति । 'काणकओ चेव साहिस्सई' ति चिंतंतेण भणियं बालचंदेण-एवं होउ त्ति । अह सकन्जकरणत्थं गए तम्मि धणपालो वि पारद्धो गिहकिच्चाई काउं । नवरं 'वीसरितो' त्ति न सिट्ठो से हारविर्ततो धणपालेण । इओ य पुत्बकाले राइणो अग्गमहिसीए अंतेउरपमयवणसरसीए तडे पम्मुकामरणाए मजणं कुणंतीए तारावलीविभमो एगावलीहारो सेयभुयगविम्भमेण चंचुप्पुडेणुप्पाडिओ सउणियाए । गया एसा नियतरुवरकुलायं ति । रायग्गमहिसी वि खणमेकं जलकीलं काऊण चेडीचडयरपरिगया पुक्खरणिं उत्तिन्ना जाव पलोयइ आभरणसंभारं न ताव पेच्छइ एगावलिहारं । ततो अचंतदुक्खिया इओ तओ सत्वत्थ पलोइउं पवत्ता । कहिया वत्ता पमयवणनिउत्तपुरिसाणं । तेहिं पि सुनिउणं पलोइऊण उजाणभूमि भणियं-देवि ! जइ परं गयणगामिणा न महीचारिणा एस हारो हरिओ, न हि देवीए पमयवणसरसीमुवगयाए कस्सइ रायसुयाइणो पैवेसो अस्थि, किं पुण सामन्नस्स ? ति । ततो सोगाइरेगाओ उज्झियपाण-भोयणा रायग्गमहिसी संयणिजनिजाणनिहित्तसरीरा पमिलाणवयणा पमुक्कसहीयण१ "लालयं प्रतौ ॥ २ पलोइय आ प्रतौ ।। ३ पवेसेमो अ प्रती ॥ ४ शयनीये निर्याण-परावृत्तिरहितं निहितं शरीरं यथा ।। 4%ACKROACHAKAALCHAKRECRACACAKADCASNA
SR No.009701
Book TitleKaharayana Koso
Original Sutra AuthorDevbhadracharya
AuthorPunyavijay
PublisherAtmanand Jain Sabha
Publication Year1944
Total Pages393
LanguageSanskrit
ClassificationDictionary
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy