SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ देवभइसरि- विरइओ धैर्यगुणे महेन्द्रनृपकथानकम् २८। कहारयणकोसो॥ सामनगुणाहिगारो। ल्लमे वि पियजोगे जोगि व उदासीणो वट्टसि ? ति । अह कयागारसंवरेण रना भणियं-देवि! मा मेवमुल्लवसु, एचिरदिणाई कहिं गया ? कहं वा वुत्थ ? ति । देवीए भणिय-महाराय ! निसामेहि अहं हि पच्छिमदिसाडवीए निवडिया वि एगाए दिसीए वच्चंती पडिया सीहस्स चक्खुगोयरं । ततो भयवेविरंगी इतो ततो पलोयंती पत्ता पारद्धिएणं । सपणयाला संभासिऊण नीया हं तेण नियभवणं । उवयरिउमारद्धा तंबोल-भोयणाइदाणेणं । अहं च [तुह ] गरुयविरहहुयासणसंतावनिस्सहंगी अवगन्नियतदुवयारा परिचत्तपाण-भोयण-सरीरसकारा सीलभंगभएण मणसा पवना अणसणं । अट्ठमोववासावसाणे य करुणाए 'मह कणिट्ठभगिणि' ति पडिवञ्जिय तेण पारद्धिएण काराविया किच्छेण भोयणं । ठिया पिउघरे व निवाबाहमेचिराई दिणाई ति । देव ! तुम्मे वि साहह निययवित्तं ति । ततो राइणा वि पुजलहिपेरन्तपडणपमुहो सत्थवाहसमप्पियसुयपञ्जवसाणो निवेइओ नियवुत्तो । अह रन्ना संभासिओ जेट्ठसुओ-वच्छ ! कहिं एचिरं कालं वुत्थो ? ति । तेण जंपियं-ताय ! दाहिणदिसीभीमाडवीनिवडिओ वि जहिच्छपरिभमणसमासाइयतावसासमो कंदमूलवित्तीए सुहेणाहं तावससमीवे निवसिओ म्हि । इय अवरोप्परसुह-दुक्खसंकहावड्डमाणपरितोसो । चिंतिउमाढत्तो सो महीवई रजकजाई ॥ १ ॥ एगम्मि य पत्थावे विरत्तचित्तो भवुभवसुहाण । रञ्जे ठविउं पुत्तं पोसहसालाए पोसहिओ ॥ २ ॥ पारद्धृतव-चरणो सज्झाय-ज्झाणविहियपडिबंधो । स महप्पा संविग्गो सम्मं दिणगमणिय कुणइ १ मा मा एवम् ॥ २ भवण सं. प्र. ॥ ३ भवोद्भवमुखेम्यः ।। ॥२०६॥ ॥२०६॥ ***66*6*%A6ARCHASSESEARTISTICKASSSSSS धमा चिरैभवसुविढत्तसुकयसंभारजायसुंदेरा । जं किं पि कुणता वि हुसलहिजंतीह लोएण ॥ १ ॥ अणुचियमवि जपता अब्भहियभवंतभूरितोसेहिं । सुसिलिट्ठ-लढवयण ति माणवेहिं थुणिअंति। ॥ २ ॥ रोसवसायंविरलोयणा वि दिन्ता वि कडुकरचवेडं । को एत्तो वि पसंतो ? ति सायरं चेव गिजन्ति ॥३॥ अहयं तु निरुत्तकरो वि उचियभासी वि पसमजुत्तो वि । ही ही! नियभाऊण वि उबियणिञ्जो ददं पावो ॥ ४ ॥ एवंविहस्स य ममं घरवासो नणु विडंबणामित्तं । चिरकालजीवियं पि हु तिवग्गविमुहं विहलमेव । इय वेरग्गोवगओ विणिग्गओ सो गिहाओ रयणीए । पडिवनो पवजं खेमकरमुणिवरसमीचे अह अहिगयसुत्तत्थो अभिग्गहं गिण्हई गुरुसमीवे । मासं मासेण मए तवो विहेयं ति जाजीवं ॥ ७॥ एवंविहेण तवसा खीणगो जीविए निरभिलासो । घेत्तूणमणसणं सो सावत्थीए पुरीए ठिओ ॥८ ॥ दिट्टी य कह वि कजागएहिं तुम्भेहिं चउहिं भाऊहिं । हसिओ य एस सो गेहकम्मभग्गोऽस्थ पञ्चइओ ॥९॥ इचाइजपिराणं तुम्भाण निसामिऊण सो वयणं । उपनगरुयकोवो विभाविउं एवमादत्तो ॥ १० ॥ एते ते कहमञ्ज विमुयंति पावा न भाउणो प९ि१ । उज्झियगिहस्स वि ममं निकारणवेरिणो दूरं ॥११॥ ता जइ तव-नियमाणं वयाण किं पिदु फलं इहं अस्थि । एयाण तो धुवमहं पहजम्मं घायगो होज ॥१२ ।। इय कयनियाणबंधो वारिजंतो वि गुरुजणेण बहुं । एसो स कालनामो मरि जक्खो समुप्पम्रो ॥१३॥ १ चिरभनसुअर्जितमुकृतसम्भारजातसौन्दर्याः ।। २ मुश्लिष्ट्रवचनाः ॥ ३ मुणि सं०॥ ४ रोषयशाताबरलोचनाः ॥ ५ 'निरुक्तकरः' कवितकारी ॥ SHARMACOCCE+SACRESS
SR No.009701
Book TitleKaharayana Koso
Original Sutra AuthorDevbhadracharya
AuthorPunyavijay
PublisherAtmanand Jain Sabha
Publication Year1944
Total Pages393
LanguageSanskrit
ClassificationDictionary
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy