SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ देवभइसरिविरइओ कहारयणकोसो ॥ सामग्मगुमाहिगारो। ॥२०॥ दाक्षिण्यगुणे भवदेवकथानकम् २७। FACSIRAAGAON शिनि अइपवररयणभूसणसणाहसोहंतकंतसवंगं । अमुणतो तं भृवं पहदिट्ठ पि हु विचितेइ पुबपुरिसप्परूबीए अहव गुणपगरिसेण केणावि । सेवावित्तीए वा उवयरणेणं व अइगुरुणा ॥ २ ॥ आवजिया नरिंदा दिति पसायं ठति अहिगारे । कारिंति अप्पतुल्लं पि सेवर्ग किमिह किर चोजं? ॥३॥ जं पुण एवंविहभावविरहिए मारिसे वि सम्माणं । दंसह एवं एसो नराहिवो तं महाचोजं ॥ ४ ॥ ईय पइदियहपुणनववियप्पकल्लोलमालियाउलिओ । अविमुणियकजमझो किच्छेण दिणाई बोलेइ सो वि य दिवायरनिवो जं जं वेलं उवेइ भवदेवो । पञ्चभिजाणणभीओ तं तं छाएइ नियवयण थेवं पि उवयरता नीयो अंगे वि नेव मायति । पयडमुवयारकरणे गरुया लजाए झिझंति अवरम्मि अवसरे पहाणत्थमुज्झियसयलालंकारी पगुणीभूतो राया। तबेलं च समागओ कञ्जवसेण भववयो। ततो अणावरियसरीरत्तणेणं पञ्चभिन्नातोऽणेण नरवई । 'निच्छिय सो एस महप्पा पहसहाइ त्ति, अहो ! महापुरिसया, अहो ! पच्चुवयारकरणलालसत्तणं, अहो ! अलद्धमज्झत्तणं' ति विभाबिंतो परमं परितोसमुवागओ एसो। मुणिओ इंगियागारकुसलयाए रबा । 'नूणं पचभिमाओ अहमणेणं' ति लजावलियकंधरो य डिओ अहोमुहो। अवरसमए य विजणम्मि पुच्छिओ भववेवेण राया-देव ! कहं तारिसं बसणं तम्मि काले निवडियं ? ति । ततो कहिओ से दुतुरयावहाराडवीपड १आश्चर्यम् ॥ २ मारो ॥ ३ महाचर्यम् ॥ ४ इति प्रतिदिवसपुनर्नवविकल्पकालोलमालिकाकुलितः । अविज्ञातकार्यमध्यः कृष्ण दिनानि व्यतिकामति ॥ ५ नौचाः ॥ ६क्षीयन्ते ।। ७ वयर्ण खं० ॥ ॥७li ॥२०॥ SANAWARASHRRASSESAKESAX पडिवचं पिउणा । पइदिणतईसणाभावे य पणट्ठो कालकमेण से सोगो। भवदेवो वि अप्पणो परेसिं च कजाणि चिंतिउं पवत्तो,दक्खिन्नसीलयाए य पत्तो परमं जणवल्लहत्तं कित्तिपन्भारं च । अन्नया य कजवसेण भवदेवो पियरमापुच्छिऊण संबलगहत्थो एगागी चेव गतो गामंतरं । नियत्तियपओयणस्स नियत्तस्स तद्देसाहिवई राया दिवायरो कहिं पि पडिकूलयाए विहिणो तुरगवाहियालीनिग्गओ अवहरिओ दुतुरगेण, निवाडिओ अडवीए । सवत्थ वि पलोइओ वि परियणेण अमुणिजंतो पलीणम्मि तुरगे पयप्पचारेण धरियगामीणवेसो सनयराभिमुहं उतो मिलितो भवदेवस्स । पुच्छिी य सो राइणा-भद्द ! कहिं गंतवं ? ति । भवदेवेण जंपियंविस्सपुरीए । रमा भणियं-जइ एवं ता आगच्छ समगं चिय जेण बच्चामो त्ति । पयट्टा दो चि सणियसणियं गंतुं । पत्ते य मज्झंदिणे पत्ते भोयणकाले संचलगं घेर्नु भोयणट्टमुवट्ठिएण परिभावियं भवदेवेण-एसो हि वइदेसितो को वि महाणुभावो अविजमाणपाहेजो छुहाकिलंतो य अच्छा, अओ कई सयं भोतुं र्जुजह?। ततो अद्धद्धीकाऊण संबलं भुत्ता दो वि । खणमेगं वीसमिऊण सममेव पुरतो पट्ठिया । अह चिरदिणोवलद्धसिणिद्धभोयणवसेण रयणीए जायं रायस्स उदरसूलं । अचंतधीरयाए सहिऊण गोवियवेयणावियारो य सुत्तोऽवडिओ राया । पभायसमए य गमणत्थं पगुणीभूओ भणिओ रमा भवदेवो-भद्द ! वचसु तुमं, अहं पुण इहेव अज पडिवालिस्सामि त्ति । ततो दक्खिन्नसीलयाए भणियं भवदेवेण-भद्द ! 'विस्सपुरि पहुच गंतच्छ' ति भणिय किं संपयमेत्थाऽऽवसिउमिच्छसि ? ति । रन्ना जंपियं-अस्थि एवं, १ "त्तियपम्भा ख. प्र.॥२ उचितो प्र० ॥ ३ अवेज खं० । अविद्यमानपाथेयः ॥ ४ जुंजइ प्र० ।। SAXERIKANERARKAHAARAARAKES
SR No.009701
Book TitleKaharayana Koso
Original Sutra AuthorDevbhadracharya
AuthorPunyavijay
PublisherAtmanand Jain Sabha
Publication Year1944
Total Pages393
LanguageSanskrit
ClassificationDictionary
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy