SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ देवभद्दसूरिविरइओ कहारयणकोसो। सामनगुणाहिगारो। अन्नया य कुटुंबकिच्चेसु ठविऊण कणिट्ठभायरं पबहतो एसो । अहिगयसुत्तत्थो य विहरंतो गामाणुगामं गओ कलंबुयाभिहाणं सन्निवेसं । तहिं च गामबहिया काउस्सग्गडिओ दिट्टो य तेहिं पुन्बुत्ततकरमयसेसेहिं, पञ्चभिजाणितो य । तओ 'एयकओ पुत्वकालिओऽणत्थो' त्ति संकंतेहिं अणेगप्पयारं पारद्धो सो उवसम्गिउं । सम्ममहियासमाणो य चिंतिउं पवत्तो जिणवयणरहस्सं पसमसारमुवलक्खिऊण मा जीव ! | काहिसि पओसमेएसु बालिसेसुं हर्णतेसु ॥ १ ॥ केत्तियमेत्तं एवं अञ्ज वि ? सिरिअज्जखंदगमुणीहिं । जंततणुपीलणं पि हु दुबिसहं सम्ममहिसहियं ॥२॥ सव्वाणुभूहपमुहेहिं समणसीहेहिं जियकसाएहिं । गोसालगऽग्गिजेलिएहिं तिक्खियं तिक्खदुक्खं पि ॥ ३ ॥ जह पुत्वभवजियदुकडाण सोढुं विवागमरिहंति । अरहंता वि हु विहुरत्तणं तुम भयसि ता कीस ? ॥४ ॥ इय निम्मललेसाजलपक्खालियसयलकलिलकालुस्सो । मरिऊण सो महप्पा सव्वढे सुरवरो जाओ इय उवसंताण सुहं इह-परभवसंभवं पि भावितो । को निकसाययाए सम्मं न ठवेज अप्पाणं? ॥६॥ ताव गुणा ताव मई ताव जए भमइ निम्मला कित्ती । ताव य गुरु व देवो व नूण पूजइ जणेण ॥७॥ जाव न कसायकालुस्सदूसणं कह वि पाउणह पाणी । अह तं पि कह चि पत्तो होइलहू ता तणाती वि ॥८॥ किं बहुणा भणिएणं ? उवसमविहलाण निष्फलो धम्मो । ता सवपयारेणं कसायविजयाय जइयत्वं ।। ९॥ अपि च१ पूर्वोक्ततस्करमतशेषैः ॥ २ गोशालकाग्निज्वलितः ॥ ३ जणिए सं० प्र० ॥ ४ अरिहं प्र.॥ उपशान्तप्रक्रमे सुदत्तकथानकम् २५ । कषायविजयभावना ॥१९॥ ॥१९॥ MARATHI+KAHAKARKAR+KR6%25AKAKIRAN इय कोह-माण-माया-लोभा सक्खं व पयडियसरूवा । ते तुज्झमप्पणो वि य दुहावहा सेसगाणं पि ॥१७॥ संसग्गिसंभवे वि हु एएसिं ज्झत्ति विमलसीलो वि । उज्झियनिययववत्थो किं तमकिच्चं न जं कुणइ ॥ १८ ॥ ता थेरपुरिस ! तप्पच्चयं इमं अणुमईभवं तह य । दुकम्मविलसियं सहसु कीस संतप्पसे बादं? ॥१९॥ एवं तिहुयणदिवायरेण भगवया जिणेण भणिए सो थेरो जाईसरणपचक्खीभूयपुवाणुभूयभावो भाविऊण भवविरुवयं बयपडिबत्तिकाउमसमत्थो सम्मइंसणपडिवत्तिसारमगारधम्म पडिवन्नो । तप्पुत्ता पुण अईतोदिनकसायकालुस्सपणढविवेया पुत्वमग्गमेव ओइन ति ।। छ॥ एत्यंतरे निसामियथेरकुटुंबविताणुसारविमरिसियमित्तमाणुसदोसविसेसेण जंपियं सुदत्तेण-भो मित्त ! परिभावियं तुमए एत्थ किं पि?। खेमेण भणिय-सामनेण किं पि परिभावियं, न विसेसओ । ततो सुदत्तेण सिट्ठो भावत्थो, जहा-भद्द ! तुमए थेरेण व कसायाणुमइभावेण एवंविहकम्ममन्जियं संभाविजइ । खेमेण भणिय-एवमेयं, परं 'कहमियाणि इमातो घोरघरजणजणियदोसपासाओ मोक्खो होहि ?' ति एस तेलोकचक्खू सक्खा आपुच्छिउँ जुत्तो, जेण तेदाइट्ठाणुट्ठाणनिट्ठा पवट्टामो ति । 'एवं होउ' ति दोहिं वि पणमिऊण सामी भणिओ-भयवं! कहमियाणिं एवंविहपावकसायदुबिलसियातो मोक्खो ? ति | भगवया जंपियं-तविरुद्धाणुढाणाओ, नऽनहा, तं च एवं १ उन्सितनिजकव्यवस्थः ॥ २ अतीवोदीर्णकषायकानुष्यप्रणष्टविवेकाः ॥ ३ अवतीर्णाः ॥ ४ निशमितस्थविरकुटुम्बवृत्तान्तानुसार विमृष्टमित्रमानुषदोषविशेषेण ॥ ५ "स तिलो" प्र. ॥ ६तदादिष्टानुष्ठाननिमः ।। ANSORRYKANAACASEANIRECCASARAKARANG
SR No.009701
Book TitleKaharayana Koso
Original Sutra AuthorDevbhadracharya
AuthorPunyavijay
PublisherAtmanand Jain Sabha
Publication Year1944
Total Pages393
LanguageSanskrit
ClassificationDictionary
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy