SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ देवभद्दसूरिविरइओ कहारयण-5 कोसो॥ सामनगुणाहिगारो। ॥१७२॥ ACCASSROCESCHECCCCCESS इमं च सोचा भाविविप्पओगदुक्खगग्गिरगिरो नरवई विभावियतमिच्छओ भणिउं पवचो-भो सेणाहिव ! साहेसु माआलोचककिमेवंविहकजसजीकयचित्तस्स तुह संपइ पियं पणामिजउ ? । सेणाहिवेण भणियं—देव ! तुम्हाणुभावाओ अणुभूयपभूय- व्यतिरेके पियपबंधस्स मह किमवरमणणुभूयपुर पियं ठियं जमियाणि मग्गिजइ ? केवलं देव! इममेव पियप्पयाणं-एस मह सुओ | धर्मदेवजहा नियपायकप्पपायवच्छायाणुवित्ती हवइ निचं तहा किच्चं ति । 'एवं कोई' ति पडिस्सुयं भूवइणा । सुमहुने निवेसिओ | कथानकम् धम्मदेबो सेणावइपए । सेणावई विगतो वणवासं । धम्मदेवो वि पुवट्टिईए रजकआई चिंतिउं पबचो। २३। एवं वचंतम्मि काले विप्पडिवो सिंहल देसाहिवो पारद्धो गाम-नगर-पुरपउरं वसुंधरमुबद्दविउं । निवेइयं च इमं चाराहिगारनिउत्तनरेहिं सेणाहिवस्स । तेणावि सिट्ठ पुहइवइणो। तं च सोचा अचंतनिष्फंदलोयणपिसुणियचिंतापम्भारं नरिंदमवलोइऊण भणियं धम्मदेवेण-देव! अलं चिंताकरणेण, देह एयकालोचियं ममाऽऽएसं ति । 'अहो! पत्थावोचियकारि' त्ति परितोसमुबहतेण नरवाणा पउरकरि-तुरगाइसामग्गीसणाहो सिंहलेसरं पडुच पेसिओ एसो । तओ चउरंगवलभरसम्मद्दनिद्दयनिद्दलियमेइणीवट्ठो अकालविलंबं पत्तो सिंहलेसरदेससीमं । संधिं च काउकामेण मुणियतदागमणेण सिंहलरमा पेसिया पहाणपुरिसा । कयपायपडणा य विनविउं पवत्ता-सेणाहिब ! वयं परमेसरसिंहलाहिवेण तुम्ह समीवे नियदोसनिग्घायणनिमित्तं जाजीवविरोहपरिहारत्थं च कइवयकरि-तुरय-पहाणवत्थुदाणेण संधि घडिउं पेसिया ता परिचयसु कोवकंडूं, १ निजपादकल्पपादपच्छायानुवत्ती ॥ २ काहिं ति सं०प्र० ॥ ३ चतुरङ्गबलभरसम्म निर्दयनिर्दलितमेदिनीपृधः ॥ ४ लेसदेससीमसंधि ख०। "लेसरं देससीससंधि प्र०॥ ॥१७॥ 5485+SARICA A GARMAHARWANANARAICH देव ! सट्ठाणचलियंगारयाइगहप्पभवमहामेहमुकनीरपूरस मुट्ठाणं ति । रमा खुत्तं-केत्तियकालेण पुण इमं ? केत्तिय वा तं जलं ? ति । संवच्छरिएण सिटुं-देव ! स[धरा]धरधरावोलणपबलं मुहुत्तमेत्तकालाओ उवरि ति । ततो भूरिभयतरलतारयं नरवइपुरस्सरसभालोगो गयणंगणे अब्भपडलं पलोइडं पवत्तो । निरुत्तचक्खुक्खेववसतो य महाकट्ठकप्पणाए दिहूं हलहरसिचयसामं हत्थप्पमाणमेगमभखंडं। 'किमियमप्पवित्थारं काहि ?' चि परोप्परदिनहत्थतालं हसिऊण जावऽञ्ज वि सट्ठाणे न निसीयद ताव तं दसहत्थप्पमाणं मसीपुंजसच्छायं च जायं ति । अह सविम्हयविष्फारियलोयणाणमेव लोयाणमवलोयंताण तमन्भखंडं अयंडतंडवियसिहंडिमंडलं फुरियसोयामिणीमालं गहिरगजिरवारियगयणर्चक उकंपियपंथियसत्थं वित्थरियं सयलदिसिवलयम्मि, पयर्दु च मुसलमेत्तधाराहिं परिसिउं । अवि य फालिहदंड व परूढविसैपरोह व कयलिथंभ छ । उभयंतरुद्धनह-धरणितलविभागा सलिलधारा नीरंधरुद्धचक्खुप्पहा लई भरियभुवणसम-विसमा । आसुत्तियपलयाबवेल व वियंभिया दूरं ॥ २ ॥ अह खणमेत्तं जा नेव जाहता पबलसलिलपूरेण । पूरिजंते नयरे समुडिओ लोयतुमुलरवो हा नयरदेवयाओ ! किमुवेहह निग्घिण घणं एवं ? । हा हा जुगक्खय! कहं तुम अयंडे वि पत्तो सि? ॥ ४ ॥ हा पुहइपाल ! पलयगय व सा तुम्ह पुनलच्छी चि?। कहमन्त्रहमेवंविह खुट्ठी समुवटिया दुट्ठा ? ॥ ५ ॥ १ स्वस्थानचलिताकारकादिप्रहप्रभवमहामेषमुक्तनीरपूरसमुत्थानमिति ॥ २'चकमुकंवं. प्र. ॥ सहरो सं० ॥ ४ 'यभव० सं० प्र० ॥ ५ आसूत्रितप्रलयार्णववेला इच ॥
SR No.009701
Book TitleKaharayana Koso
Original Sutra AuthorDevbhadracharya
AuthorPunyavijay
PublisherAtmanand Jain Sabha
Publication Year1944
Total Pages393
LanguageSanskrit
ClassificationDictionary
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy