SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ अर्थित्वव्यतिरेके सुन्दरकथानकम् २२। देवभद्दसूरि-3 सदुक्खेहि दमकंदियं चकवायचकेहि, दिडदोसागमेणं खलयणेण व किलिकिलियं हरिसभरनिम्भरेण कोसियकुलेण, साहुविरइओ जणो व नियनियकुलायनिलयं निलीणो पक्खिगणो। कहारयण-दा एत्थंतरम्मि मउलंतकमलउडीणभमरपालि क्व । सवेसु दिसिमुहेसु वियंभिया तिमिररिंछोली कोसो॥ वित्थरिओ गयणतमालसाहिणो दिसिविसालसालस्स । कुसुमुक्करो व दहिपिंडपंडुरो तारयानियरो ॥२॥ उच्छलिओ धबलियगयणमंडलो इंदुणो पहापसरो । खयसमयसमीरुक्खयखीरोयहिवारिपूरो व ॥३ सामनगु ॥ णाहिगारो। एवंविहे य पयट्टे रयणीसमए वणयरेण भणिओ तुमं, जहा-गुहामज्झट्टिओ रयणि तुममइवाहेसु, अहं पुण गुहादुवा रट्टिओ अग्गिट्ठियापासपसुत्तो केसरिणं पडिक्खलिस्सामि ति । तुमए जंपियं-अजुत्तमिमं, तुम गुहामज्झे भव, अहं बाहिं ॥१६६॥ वसिस्सामि । वणयरेण भणियं-न जाणासि तुमं, बहुपञ्चवाओ खु एस पएसो ति । अणिच्छतो कि तुमं पक्खित्तो गुहन्भ तरे, वणयरो ठिओ चाहिं । अह निमित्मेत्तप्पेहणुप्पेहडकीणासागरिसिओ व मज्झरत्तसमए दिप्ते वि हुयासणे सणियसणियमागंतूण निद्दायमाणो विणासिओ सो केसरिणा । पत्ते य पभायसमए, समुग्गए मायंडमंडले, उड्डीणसउणिउलकोलाहलाउलिए दिसिचकवाले, गुहन्मंतरं पविट्ठासु मंजिट्ठारुणासु रविपहासु, पणट्ठनिद्दावियारो समुट्ठिओ तुमं वणयरगिहिणी य । 'कीस दुवारे न किं पि को वि जंप ? तिनीहरिऊण तुम्मेहिं सो पलोइओ ताव दिट्ठो करंकावसेसो। तओ 'हा १ दोषा-रात्रिः दूषणानि च ॥ २ मुकुलयत्कमलोहोनभ्रमरपङ्किरिव ॥ ३ तिमिरणिः ॥ ४ अग्निष्ठिका-अग्निशकटिका ॥ ५ निमित्तमात्रोरप्रे. | क्षणतत्परकीनाशाकृष्ट इव ॥ ड्रा॥१६६॥ KOKANAKAMARIKARANAHANERARKAR SANSARI+KANKARRAOORSANAWARENCERNATIONAER अवरवासरे य एगेण पुरनिवासिणा सिट्ठमेयस्स, जहा-इह नयरे सुमेहो नाम बंभणो तीया-ऽणागयजाणगो परिवसइ ति । जायपरमकोऊहलेण य वाहराविओ संवरेण एसो, दिमासणो सविणयपणामपुवयं संभासिओ य-भद्द ! कुसलं ? ति । नेमित्तिएण जंपियं-आमं । सेट्ठिणा मणियं-निरवग्गहो निसामिजह तुम्ह नाणपयरिसो, सो य किं नढ-मुट्टिचिंताइसु चेव ? अहव भवंतरपरिमाणे वि ? | नेमित्तिएण भणियं-महाभाग ! भगवंत-गुरुजणपायप्पसायातो सब्वत्थ वि अत्थि थेवथेवो अब्भासलेसो ति । सेट्ठिणा भणियं-नढ-मुट्ठि-चिंताइणो जम्मि तम्मि वि पुरिसविसेसे उबलम्भंति, भवंतरपरित्राणं पुण न कर्हि पि दिह्र सुर्य वा, ता सवहा साहेसु-किमदं भवंतरे हुंतो ? ति । तओ पोहचलपरिभावियभूयभवं. तरवित्तं निरवसेसं निच्छिऊण भणियं नेमित्तिएण-भो वणियवर ! एगग्गमणो निसामेसु तुमं हि पंचालदेसे कणयउराभिहाणे सन्निवेसे वइसदत्तो नाम कोडुबिओ अहेसि । चंदलेहा य भञ्जा । परोप्पर अञ्चंतसिणेहो, विसेसओ तुमं पडुच चंदलेहाए । [एवं ] बच्चंति वासरा । एगया य गाम गओ पओयणवसेण तुमं । एगण अणत्थसीलेण मित्तेण पडिनियत्तिऊण सिणेहपरिक्खानिमित्तं कवडविरइयसोगावस्थेण संगग्गिरगिरं भणिया चंदलेहातुह पई विसहरेण डैको मओ य । तओ वंजवडणं व दारुणं तबयणं निसामिऊण भणियं तीए-पियमित! किं सच्चमेयं ?। तेण वुतं-कहमेवंविहमसब्भूयं भन्न? | तिक्खुत्तमिममेव य उच्चरंती झड त्ति विदिबहियया पंचतमुवगया एसा । 'अहो! महाणत्थो' ति चमकिओ मित्तो, 'निच्छियं सो वि विवञ्जइ एयमरणं निसामिऊण, ता तहा करेमि जहा सो न १ ज्ञानप्रकर्षः ॥ २ सगद्दगिरम् ॥ ३ दशः ॥ ४ वजपतनमिव ॥ ५ विभिन्न प्र० । विदीर्णदया ॥ संवरष्ठिपूर्वभवः
SR No.009701
Book TitleKaharayana Koso
Original Sutra AuthorDevbhadracharya
AuthorPunyavijay
PublisherAtmanand Jain Sabha
Publication Year1944
Total Pages393
LanguageSanskrit
ClassificationDictionary
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy