SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ देव मदवरि विरहओ कहारयणकोसो ॥ सामन्नगुमाहिगारो । ॥१४६॥ णमेव अट्ठो, सेसो अट्ठो' त्ति मनमाणा कालं वोलेंति । अन्या य सुमिणरमणीय तणेण संसारियभावाण दिवंगतो हरितेयभूवई । पइडिओ य तप्पयम्मि सूरतेयरायसुओ, पणिवइओ मंति- सामंताईहिं, धम्म- लोगाविरुद्धवित्तीए य रायसिरिनुवभुंजिउं पवत्तो। सागरो वि अमचो मच्चुमवलोहऊण रायणो 'अप्पणो वि एस थिय ग' चि चिंतंतो राइणो निवेदऊण पवन पव सूरतेयराइणा वि पहडिओ पिउणो पए विमलो | चिंते सो रकआई । [एवं ] वयंति वासरा । अह समहियत्तस्स व अजिन्दुग्गारा कयसविसभोयणस्स व विवियारा [स] विमलामचो] वियंभिउं पवतो - जं सुते निद्दि तं चिय कुसलाण जुञ्जए काउं । लोयपवाहेणं पुण कुणमाणाणं च मिच्छत्तं ता दिवस तिहिं चैव थुईहिं वंदना जुत्ता । वेयोवचगरा चिय अविरयभावा न थुइजोम्गा सिद्धत्थए वितिसिलोगमेचयं सेसयं न पढणिअं । पच्छा सबुद्धिपरिकप्पणाए रइयं ति हेय सुत्ते अत्थेण य जइ सुद्धं जुञ्जए तथा काउं । चिइवंदणं पि इहरा अविहिकयाओ [य] वरमकर्य जिणपडिमा वि हु विहिणा कया परं होइ वंदेणाइपयं । अविहिअणुमोयणाओ इरा पुण पावहेउ ति जिणपूयणाइ वि परं कम्मक्खयगोयरं चिय विसिद्धं धण पुत्ताइनिमित्तं तं पि हु मिच्छत्तमवसेयं ॥ १ ॥ ॥ २ ॥ ॥ ३ ॥ || 8 || || 14 || ॥ ६ ॥ १ राशः ॥ २रा:' जनप्रवचनसेवा प्रभावनादिकारका देवाः ॥ ३ सिद्धस्तवः "सिद्धाणं बुद्धा" इति सूत्रम् ॥ ४ 'हात' वर्जनीयम् ॥ ५ वन्दनपूजनादियाग्येत्यर्थः ॥ ६ 'इतर' अविधिता ॥ २५ उवसग्गउं । पइदिणतहाविहगंधविधुरियसरीरो जक्खो विचिते - अहो ! कीणासवयणं पविसिउकामस्सं मोक्लोयस्स दुबिलसिए पयत्तो जं एवं अम्हारिसेसु विच्छडिअर, ता दंसेमि सर्वकसविणासकरणेण दुविणयफल-न्ति विभाषिय पचक्खीहूओ एसो जंपिउं पबत्तोमो कुलपुचय ! तुह जैसरिसभत्तिपगरिसेण दूरमागरिसियं मह हिययं ता इमं गंवडियं वेत्तूण बच्चसु सगिहं, दुवारनिरोहं काउं सपरिवारो गेहन्मंतरे दहिऊण गंध गेहेजसि जेण कयकिथो होसि ति । 'अउ थिय कजकारि' त्ति पट्ठिो सायरगद्दियगंधेगुलिगो गतो सगिहं । 'तह' त्ति निवत्तियं समं गतो य तग्गंधदोसेण निहणं ति ॥ छ ॥ ता मंच कुम्हं मंतिपुच, वचसु पसिद्धमग्गेण, कुविगप्पणाए इहरा पाणेण वि काहिसि विणासं । एमाइभूरिभणितो वि कुम्महाओ न थेवं पि विरओ विमलो, केवलं मोणमवलंबिऊण ठिओ । ततो मंतिणा परिभावियं अहो ! जो साहुणा सिट्ठो कुडिलबुद्धी दुग्गरगामी य सो एस निच्छियं मह पुतो, इयरो य रा[य]सुओ ति, ता किमियाणि काउमुचियं ? दुपुत्तपज्जवसाणाणि कुलाणि, सहा वाढमणिमुवट्टियमिमं ति चिंताप भारसमुट्ठितवियप्पकल्लोला उलस्स तस्स समागतो रायपुरिसो । भणियं च तेण देवो बाहर चि । ततो कैयायारसंवरो गतो रायसमीवं अमचो । कुमारा वि पारद्धकिचेसु वट्टिउं पवत्ता | सुहासणासीणो य संभासिओ अमची राहणा-भो ! किमेवं कालविलंबो तुह ? कसिणवयणया व १ ति । मंतिणा भणियं—देव ! न किंपि ताव निमितं, एवमेव जइ परं । राइणा जंपियं― होय निच्छियं केत्तिएण विकार १ स सोक्ख प्रती ॥ २ मूर्खलोकस्य ॥ ३ असतभक्तिप्रकर्षेण दूरमाम् ॥ सन्धवटिकाम् ॥ ५ 'धलुलि' प्रतौ ॥ ६ चिन्ताप्राग्भारसमुत्थितविकल्पकोलाकुलस्य ॥ ७ कृताकारसंवरः ॥ ८ कृष्णवदता ॥ कुग्रहत्यागे बिमलोपा रूयानकम् १९ । सूत्रोकचैत्य बन्दना द्रव्यपूजादि विषयक आक्षेप तत्परिहारध ॥१४६॥
SR No.009701
Book TitleKaharayana Koso
Original Sutra AuthorDevbhadracharya
AuthorPunyavijay
PublisherAtmanand Jain Sabha
Publication Year1944
Total Pages393
LanguageSanskrit
ClassificationDictionary
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy