SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ و पत्रम् कयारत्नकोशस्य EASCAMOLES विषयानुक्रमणिका। م م २४-२९ ॥ १ ॥ م م १७-२० م विषयः शक्कायाः स्वरूपम् राजकुलपरिचये लाभ: हेमन्तवर्णनम् शकात्यागोपदेशः ३ कासातिचारप्रक्रमे नागदत्तकथानकम् ® काहायाः स्वरूपम् उपवनवर्णनम् काक्षात्यागोपदेशः ४ विचिकित्सातिचारप्रक्रमे गङ्ग-वसुमत्योः कथानकम् • विचिकित्सायाः स्वरूपम् सत्पुरुषपन्थाः नागवर्णनम् विषयः विचिकित्सात्यागोपदेशः ५ मूढदृष्टित्वातिचारप्रक्रमे शकथानकम् - मूढदृष्ठित्वस्य स्वरूपम् प्रावृड्वर्णनम् आत्महत्यायां दोषोपदर्शनम् * मूढदृष्टित्वं तद्विपाकश्च मूढदृष्टित्वत्यागोपदेशः ६ उपहातिचारप्रक्रमे रुद्राचार्यकथानकम् । * उपबृंहायाः स्वरूपम् • जीवादीनि सप्त तत्त्वानि तत्संख्याविषयक वादस्थल च • सहादेशपत्रम् छिकाविचार: م 000060655 09vorm ०४ ال २०-२४ لا لم له पत्रम् CAKASHAR AKASCHIMSASAKACIASACRECACACK विषयः गुणोपबृंहोपदेशः ७ स्थिरीकरणातिचारप्रक्रमे भवदेवराजर्षि कथानकम् * स्थिरीकरणस्य स्वरूपम् देशदर्शनम् * राजलक्षणानि युद्धवर्णनम् पुरुषप्रकाराः स्थिरीकरणोपदेशः ८ वात्सत्यगुणे धनसाधुकथानकम् * वात्सल्यस्य स्वरूपम् *. धर्मात्मनां भोजनसमये विचारणा 30 mm 10000 विषयः रत्नलक्षणानि वात्सल्यविधानोपदेशः ९ प्रभावनाचारे अचलकथानकम् • प्रभावनाया: स्वरूपम् + मृत्युज्ञानचिहानि श्मशानवर्णनम् * सामुद्रिकम् तपस्विमुनेरात्मकथा राजधर्मनिष्ठस्यैव राज्ञः प्रजाकृतधर्मषष्ठभागस्य प्राप्तिः ॐ अष्टप्रातिहार्यस्वरूपम् प्रभावनोपदेशः सम्यक्त्वमाहात्म्य च 3030037 Eurows ४०-४७
SR No.009701
Book TitleKaharayana Koso
Original Sutra AuthorDevbhadracharya
AuthorPunyavijay
PublisherAtmanand Jain Sabha
Publication Year1944
Total Pages393
LanguageSanskrit
ClassificationDictionary
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy