SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ देवभद्दसरिविरहओ कहारयणकोसो॥ सामनगुजाहिगारो। ॥१२५॥ ज्ञानदानाधिकारे धनदत्तकथानकम् १६। तदाणं पुण बक्खाण-बायणाईसु उमंतस्स । नाणोवग्गहहेउ उवणितस्सोवगरणं पि तपाढपडीभग्गं थिरीकुणतस्स सबलोयं पि । नाणगुणुञ्जयमच्चतमणुखणं संथुर्णतस्स किं भन्नह इह भवा! नाणपयाणा-ऽपयाणफलमेयं । मह पचक्खमुवगर्य तं नाउं कुणह जं जुत्तं ॥१८॥ लोगेण जंपियं भणसु ताव भय ! तमप्पणो चरिथ । तो मुणिवरेण सिटुं जह दिटुं जह व अणुभूयं ॥१९॥ ता पचक्खपसिद्धं सिद्धंतपइट्ठियं कुसलदिटुं । कुणह सइ नाणदाणं नियाणमिह सञ्चसिद्धीणं ॥ २०॥ किश्व आत्मानमन्यदपि वस्तु समस्तमस्तजाब्यप्रपञ्चमुपदर्शयितुं समर्थम् । ज्ञानं श्रुताश्रयमजसकृतश्रियं च, तहानमेव हि ततः परमं प्रशस्यम् केवल्यवलिपिहितोऽपि हितोऽपि दूरं, प्राप्तोऽपि नार्हति जैनं जिनकल्पवृक्षः। कर्तुं विष्णमुपदेशकां विहाय, तज्ज्ञानदानमिह केन समं समस्तु ? वेरूष्यवानपि विवागपि निष्प्रभोऽपि, तुच्छाशयोपि सरुजोऽप्यपलक्षणोऽपि । यत्रम्यते गुरुधिया प्रणतेन मूर्धा, तज्ज्ञानदानलवजृम्भितमाहुरीशाः १ उद्यच्छतः ।। २ उपनयत उपकरणम् ॥ ३ "रणिं पि प्रती ॥ ४ तत्पाठप्रतिभग्नम् ॥ ५ "णुष्वयमुच्यंत प्रती । ज्ञानगुणोद्यतम् अत्यन्तम् अनुक्षणम् ॥ ६ सिद्धान्तप्रतिष्ठितं कुशल:-तीर्थकरगणधरैः दिष्टम्-उपदिष्टम् ॥ ७ सदा ॥ ८ ति जिनं प्रतौ ॥ ९ "वृष्टमु प्रती ॥ RRCHASASAKAR शानदानस्य सदुपदेशश्च ॥१२५॥ KKARX***%%*&+KAVAKKAXXX*******%%AKAR अभयदानम् इति किमपि निगद्य स्वं पुराजन्मवृत्त, प्रकटमपि च दवा ज्ञानदानोपदेशम् । पुरमपरमुपेत्याऽऽरब्धनिर्याणयात्रो, व्यरमदमर-मयरर्चितोऽसौ मुनीन्द्रः । ॥४ ॥ ॥ इति श्रीकथारत्नकोशे ज्ञानदानावसरे धनवत्तकथानकं समाप्तम् ॥ १६ ॥ पुर्व चिय उक्खितं दाणावसरम्मि अभयदाणं पि । ता तं सरूव-फलदसणेण लेसेण वमि ॥१ ॥ पुढवाइणो उ पंच उ बेईदियमाइणो उ चत्तारि । इय नवविहजीवाणं जं रक्षणमभयदाणं ते सन्चे सुहेसिणो चिय सो वि जियस्थिणो सयाकालं । सन्वेसि बेयण चिय सो वि य मरणभयविहुरा ॥ ३ ॥ नवरं नियनियकम्माणुरूवबल-देह-वन-संठाणा । नाणाजोणीजम्मणपविभतविवित्तचेयना ॥४ ॥ ताण [अभयप्पयाणं कोउमणेणं मणागमे पि । संघट्टणाइरूवो उबद्दवो वाणिजो त्ति ॥ ५ ॥ एगच्छत्तं पि महिं मरणे समुवट्टियम्मि दिंतस्स । न तहा से परितोसो जह अभए दिअाणम्मि अवगणियकुलायारा किं किं न कुणति मरणभयविहुरा ? । दासत्तं पि पवअंति ठंति मायंगगेहे वि दीणं चैवंति दीणं धुणंति निवडंति जति वेगेण । मरणभयाउरहियया जीवा किं किं व न कुणति ? ॥८॥ १ रमपे प्रती ॥२ उरिक्षतम् ॥३सुवैषिणः ॥ ४ 'यच्छिणो प्रती । जीवितार्थिनः ॥५निअनिजकर्माचरूपबलदेहवर्णसंस्थानाः। नानायोनिजन्मप्रविभक्तपिवितातम्याः ॥ ६ 'त्तविचित्त प्रती ॥ ७ कर्तुमनया ॥ ८ 'माण पि प्रतौ ॥ ९ जल्पन्ति ॥ REARCHAE%%
SR No.009701
Book TitleKaharayana Koso
Original Sutra AuthorDevbhadracharya
AuthorPunyavijay
PublisherAtmanand Jain Sabha
Publication Year1944
Total Pages393
LanguageSanskrit
ClassificationDictionary
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy