SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ देवमद्दररि चिरइओ RACC ज्ञानदानाधिकारे धनदचकथानकम् १६॥ कहारयणकोसो॥ सामनगुबाहिगारो। ॥१२॥ सत्यमुच्यते "शत्रोरपि गुणा ग्राद्याः" इति वचः, ता बाद द्यवयणेण अजुत्तमत्तणो उक्करिसपयडण कर्य मए, अप्पपसंसा हि परमं लज्जणं सुकुलुग्गयाण, जओ जंपंति थोयथोय कर्ज च कुणति भूरिवित्थारं । विचुहजणविम्हयकरो गरुयाणं को वि वावारो अम्हारिसा उ मुद्धा अतहाविहकजकरणदच्छा वि । अप्पाणमप्पण चिय विहलमणा कह विकस्थिति ॥२॥ ता सत्तू वि सेवलराया मे गुणवं पडिहाइ, अओ न जहतह जोहणिओ ति, अविभाविय कयं हि विसं पि विसेसेइ कजज ति । ठिओ एगते रायपुत्तो, वाहराविया मंतिणो, सिट्ठो सबो वि तेसिं निययाभिप्पाओ। वीमंसिओ मंतीहिं, भणियं च तेहिं रायपुत्त ! जहा तुम भणसि तहा सच्चमेयं, ता पेसिजंतु अचंतपच्चइया पच्छनचरपुरिसा, मुर्णतु ते तस्स राइणो करि-तुरगाइसामग्गि, लक्खंतु तयणुरत्त-विरत्तसामंतवग्गं, जाणंतु जाणा-ऽऽसणाणमवसरं, तकहणाणुसारेण य वावारिजंतु साम-भेयाइणो जहाणुरूवं नयमग्गा, मग्गिजंतु य नीसार-पवेसपाउग्गा जल-दुग्गाईमंतो पहविसेस ति । पडिवनं रायपुत्तेण । पेसिया य गूढचारपुरिसा कयविविइपासंडिनेवच्छा तेव्हयरोवलंभणत्थं ति । ताण य एगो सामवेयपादित्तणेण पवनो रायपुरोहियं, अवरो मंतवाहरूवेण अणुपविट्ठो संधिविग्गहियं, इयरो वि नेमित्तिगत्तणेण लीणो महामंतिणो, अन्नो वि जोतिसियभावेण अम्भुवगओ राइणो मूलं । एवं ते चउरो वि गूढचरा नियनियविजासु पत्तट्ठा कयकरणा समयाणुरूवमासिणो आगारिंगियाइवेइणो निउणेणापि अमुणिजमाणमज्झा तह कह वि निय[निय]वावारेसु पयवा जद्द कमागय व थोवदिणेहि १ स्तोकस्तोकम् ।। २ तपचरविरक-॥ ३" इज्जतो प्रती ॥ ५ सपतिफरोपलम्भार्थम् ।। ॥१२॥ पि अभंतरीभूया रायाईणं ति । संचारिति य गूढचरेहिं पइदिणवित्तं जहावित्तं रायसुयचंदसेणस्स । एवं वचंति वासरा । भणितो य मंतीहिं रायमुओ-अप्पणो परस्स य बलतुलयं काऊण विसेसवाव[रारंभो जुजइ, ता जावऽज वि सैविसेसुञ्जमसमओ न जायह ताव सेवलराइणो बहियादेसुवद्दवो कीरइ, एवं हि उवद्दविजंतदेसभोइणो सामंताइणो तुम्ह सेवं पवजंति, एवं पि सत्तुणो वयरियं हवइ । ततो रायसुएण सिग्घवेगतुरंगवग्गपेसणेण तग्गाम-नगराइणो लूंडिउं पारद्धा । नियदेसोबद्दवं सोचा कुद्धो सेवलराया, पउणीकयं चाउरंग बलं, वाहराविया जोइसिया, गणावियं विजयजत्ताजोगं लग्गं, खित्ता आगंतुगजोइसियम्मि दिट्ठी । तेण भणियं-देव! पत्तियजणदिने लग्गे कहं 'सदोसं' ति भन्न | राइणा भणियंकहसु जहट्ठियं । तेण जंपियं-जह देव ! म पुच्छह ता न जुत्ता विजयजचा, लग्गवलेण इहट्ठियाणं चेव तुभ विजय पेच्छामि । सेसजोइसिएहिं भणियं-देसे लूँडिजंते कहं विजओ'। इयरेण भणियं-पडिवालह पंच दिणाई जइ न पच्चओ । 'एवं' ति पडिवनं रना। चारजोइसिएण वि तक्खणं चिय गुत्तपुरिसमुहेण कहावियं चंदसेणस्स, जहा-कवडकलह काऊण मुंणावियकञ्जपरमत्था कइयवि वईरसीहपमुहसामंता सेवलरायं पडू घडावेयबा, सैनिकारं च खंधावाराओ निवासणिज्जा य चि । तहेव अणुट्टियं रायसुएण । तेहिं वि वहरसीहपमुहसामंतेहिं सामिभर्ति परममुबहतेहिं 'तह' ति कन्नमवयुज्झिय पहाणपुरिसपे १मूढ प्रती । गूढचरेः प्रतिविनरत्तं यथावृत्तम् ॥ २ सविशेषोयमसमयः ॥ ३ उपायमाणदेशभोगिनः॥ ४ अपकृतम् ॥ ५ उण्ठितुम् ।। एत्तिय प्रतौ । प्रत्ययितजनदत्ते ॥७व्यमाने ८॥ज्ञापितकार्यपरमार्याः कतिचिदपि ।। ९इरिसी प्रती ॥१० सापमानं च ॥११ भत्तपर प्रती॥ NASARAN
SR No.009701
Book TitleKaharayana Koso
Original Sutra AuthorDevbhadracharya
AuthorPunyavijay
PublisherAtmanand Jain Sabha
Publication Year1944
Total Pages393
LanguageSanskrit
ClassificationDictionary
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy